"के जे येशुदास" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{Infobox musical artist
| Name = के.जे.येशुदास <br />കെ.ജെ. യേശുദാസ്
| Img = Kj -yesudas-indian-playback-singer-2011.jpg
| Img_capt = Padmabhushan Dr. K.J. Yesudas D.Litt
| Img_size = <!-- Only for images narrower than 220 pixels -->
पङ्क्तिः २१:
}}
 
'''डा. कत्तस्सेरि जोसेफ् येसुदासः''' (जननम् - क्रि.श. १९४०तमवर्षस्य जनवरिमासस्य दशमं दिनम्) [[भारतम्|भारतस्य]] अग्रमान्येषु सङ्गीतविद्वत्स्य अन्यतमः । अपि च अनेकासु भारतीयभाषासु चलच्चित्रगीतानि गीतवान् । अयं [[कर्णाटकसङ्गीतम्|कर्णाटकसङ्गीतस्य]] मधुरकण्ठी गायकः । [[केरळराज्यम्|केरळराज्यस्य]] कोच्चिमण्डले अस्य जनम् अभवत् । प्रसिद्धगायकस्य चेम्बै वैद्यनाथ भागवतस्य शिष्याग्रेसरः अभवत् । भारतीयचलच्चित्रस्य नेपथ्यगायकत्वेनापि अस्य ख्यातिः अस्ति । अयं [[मलयाळंभाषा]],[[तमिळुभाषा]], [[हिन्दीभाषा]], [[कन्नडभाषा]], इत्याद्यसु भारतीयभाषासु चित्रगीतानि सहस्रशः गीतवान् । अस्य कण्ठश्रिया [[भारतम्।भारतस्य]] अग्रश्रेण्याः गायकेषु अन्यतमः अस्ति ।
 
== ಬಾಲ್ಯ ಹಾಗು ಸಂಗೀತಭ್ಯಾಸ ==
"https://sa.wikipedia.org/wiki/के_जे_येशुदास" इत्यस्माद् प्रतिप्राप्तम्