"वेदान्तः" इत्यस्य संस्करणे भेदः

(लघु) clean up, replaced: ऎ → ऐ (3) using AWB
No edit summary
पङ्क्तिः १:
{{हिन्दूधर्मः}}
[[File:Aum calligraphy Red.svg|thumb|ॐ]]
वेदान्तदर्शनम् अथवा [[मीमांसा|उत्तरमीमांसा]] मुख्यतः [[उपनिषत्|उपनिषदां]] तत्त्वज्ञानं प्रतिपादयति । जगत् प्रतिक्षणं परिवर्तनशीलम् अस्ति । तस्य आधारभूतं यथार्थतत्त्वं ब्रह्मास्ति । ब्रह्म अखण्डम् एकरसम् अद्वैतं च वर्तते । प्रत्येकस्य प्राणिनः अन्तरात्मनि तस्य निवासोऽस्ति तदेव विश्वस्य निमित्तम् उपादानं च कारणं वर्तते । इदं मुख्यं सिद्धान्तम आधारीकृत्यैव महर्षिणा बादरायणेन ब्रह्मसूत्रस्य रचना कृता । ब्रह्मसूत्राणि उपनिषदां वाक्यार्थानां संगत्या सह उदात्तदार्शनिकविचारान् प्रस्तुवन्ति ।
"https://sa.wikipedia.org/wiki/वेदान्तः" इत्यस्माद् प्रतिप्राप्तम्