"संस्काराः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{हिन्दूधर्मः}}
==संस्कारशब्दार्थः==
बहुष्वर्थेषु संस्कारशब्दस्य प्रयोगो दृश्यते परिष्करण – भूषण- प्रशिक्षण- संस्कृति- स्वशुध्दिक्रिया धार्मिकविधानादिषु विभिन्नेष्वर्थेषु प्नयुक्तोऽयं संस्कारशब्दः । शास्त्रान्तरेष्वपि अस्य स्वरुपं भिन्नतय वर्णितम् । वेदान्तिनां मते “देहे समुत्पद्यमानः स्नानाचमनादिजन्यजीवधर्मः संस्कारः। भावस्य व्यक्तिकरणार्थमात्मब्यञ्जनशक्तिरेव संस्कार इति नैयायिकमतम् । धर्मशास्त्रे तु मानवस्य कायिक –वाचिकपरिशुध्दयर्थं धर्मिकक्रियानुष्ठानेनात्मनि जायमानो धर्मैविशेषः संस्कार इति प्रतिपादितम् । सामान्यतः धार्मिकक्रियाकल्पार्थे संस्कारशब्दस्य व्यवहारो दृश्यते व्याकरणे ।
"https://sa.wikipedia.org/wiki/संस्काराः" इत्यस्माद् प्रतिप्राप्तम्