"के जे येशुदास" इत्यस्य संस्करणे भेदः

पङ्क्तिः ३४:
 
==प्रशस्तिपुरस्काराः==
:* अत्युत्तमनेपथ्यगायकः इति सप्तवारं राष्ट्रप्रशस्तिः ।
 
:* अत्युत्तमः मलयाळंनेपथ्यगायकः इति १६वारं [[केरळराज्यम्|केरळराज्यस्य]] प्रशस्तिः ।
* ಅತ್ಯುತ್ತಮ ಹಿನ್ನೆಲೆ ಗಾಯಕ ಎಂದು ಏಳು ಬಾರಿ ''ರಾಷ್ಟ್ರ ಪ್ರಶಸ್ತಿ'' .
 
* ಅತ್ಯುತ್ತಮ ಹಿನ್ನೆಲೆ ಗಾಯಕ ಎಂದು ೧೬ ಬಾರಿ [[ಕೇರಳ]] ರಾಜ್ಯ ಪ್ರಶಸ್ತಿ.
* क्रि.श. १९७२तमे वर्षे [[भारतसर्वकारः|भारतसर्वकारस्य]] सर्वोच्चाप्रशस्तिः [[पद्मश्रीप्रशस्तिः]]
* ೧೯೭೩ರಲ್ಲಿ [[ಭಾರತ]]ದ ರಾಷ್ಟ್ರಪತಿಯವರಿಂದ ''ಪದ್ಮಶ್ರೀ'' ಪ್ರಶಸ್ತಿ.
 
* ೧೯೭೪ರಲ್ಲಿ ''ಸಂಗೀತ ರಾಜ'' ಬಿರುದು - ಕೊಡುಗೆ [http://www.chembai.com ಚೆಂಬೈ]
:* क्रि.श. १९७४तमे वर्षे सङ्गीतराजः इति उपाधिः। [http://www.chembai.com चेम्बै]
* ಅತ್ಯುತ್ತಮ ಹಿನ್ನೆಲೆ ಗಾಯಕ ಎಂದು ೧೯೮೮ರಲ್ಲಿ [[ತಮಿಳುನಾಡು]] ಹಾಗು [[ಆಂಧ್ರ ಪ್ರದೇಶ]] ಸರ್ಕಾರಗಳಿಂದ ರಾಜ್ಯ ಪ್ರಶಸ್ತಿ.
 
* ೧೯೮೯ರಲ್ಲಿ [[ಅಣ್ಣಾಮಲೈ ವಿಶ್ವವಿದ್ಯಾನಿಲಯ]]ದಿಂದ ಗೌರವ ಡಾಕ್ಟರೇಟ್ ಪದವಿ.
:* अत्युत्तमः तमिळुभाषानेपथ्यगायकः इति क्रि.श. १९८८तमे वर्षे [[तमिळुनाडुराज्यम्|तमिळुनाडुराज्य]]सर्वकारस्य [[आन्ध्रप्रदेशराज्यम्|आन्ध्रप्रदेशराज्य]] सर्वकारस्य प्रशस्तिः ।
 
:* क्रि.श. १९८९तमे वर्षे अण्णामलैविश्वविद्यालयात् सादरडाक्टरेट्पदवी ।
 
:* क्रि.श. १९६५ तमे वर्षे तदानीन्तनसोवियत् गणराज्येन तस्मिन् देशे विविधस्थानेषु सङ्गीतगोष्ठीः आयोजयितुम् आमन्त्रणं प्राप्तवान् ।
 
== कानिचन प्रसिद्धकन्नडगीतानि==
"https://sa.wikipedia.org/wiki/के_जे_येशुदास" इत्यस्माद् प्रतिप्राप्तम्