"पि सुशीला" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ५३:
* ५५०सङ्ख्याधिकस्थानेषु सम्माननम् अभवत् ।
 
==अस्याः गानयुक्तानि कानिचन चलच्चित्राणि==
==ಪಿ.ಸುಶೀಲ ಗಾಯನದಲ್ಲಿನ ಕನ್ನಡ ಚಲನಚಿತ್ರಗಳು==
:*[[कन्नडभाषा]]
 
* अनिरीक्षित, भूपतिरङ्ग, संशयफल, सिपायिरामु, गान्धिनगर, वीरकेसरी, साक्षात्कार, कस्तूरिनिवास, जकणाचारि, एडकल्लुगुड्ड ।
* [[ಅನಿರೀಕ್ಷಿತ]]
 
* [[ಭೂಪತಿ ರಂಗ]]
:* [[तेलुगुभाषा]]
* [[ಬೋರೇಗೌಡ ಬೆಂಗಳೂರಿಗೆ ಬಂದ]]
* श्रीनाथकविसर्वभौम, पेळ्ळिपुस्तकम्. कुरुप्पिन्ते कनक्कु पुस्तकम्, मार्पु, टू टौन् रौडी, मरणमृदङ्गम्, मुरळिकृष्णुडु, यमडिकि मोगुडु, कृष्णुडु, चिन्नुडु पेद्दुडु, पेळ्ळि चेसि चूडु, संसारं ओक चदुरङ्गम्, शृतिलयलु, स्वाति तिरुनाळ, विश्वनाथ नयकुडु, नाकु पेळ्ळां कावाली, प्रेसिडेण्ट्गारि अब्बायी, मुद्दुल मनवरालु, कल्याणताम्बूलम्, ताण्ड्रदेवरायुडु, चाणक्यशपथम् इत्यादीनि ।
* [[ಸಂಶಯ ಫಲ]]
* [[ಸಿಪಾಯಿರಾಮು]]
* [[ಗಾಂಧಿ ನಗರ]]
* [[ವೀರಕೇಸರಿ]]
* [[ಸಾಕ್ಷಾತ್ಕಾರ]]
* [[ಕಸ್ತೂರಿ ನಿವಾಸ]]
* [[ಅಮರಶಿಲ್ಪಿ ಜಕಣಾಚಾರಿ]]
* [[ಎಡಕಲ್ಲು ಗುಡ್ಡದ ಮೇಲೆ]]
 
http://psusheela.com/
 
{{भारतस्य नेपथ्यगायकाः}}
Line ७३ ⟶ ६६:
[[वर्गः:कलाविदः]]
 
[[en:P. Susheela]]
[[ta:பி. சுசீலா]]
[[te:పి.సుశీల]]
"https://sa.wikipedia.org/wiki/पि_सुशीला" इत्यस्माद् प्रतिप्राप्तम्