"हैदराबाद्-नगरम्, भारतम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६८:
| map_caption = Location of Hyderabad in India
}}
'''हैदराबाद् मण्डलः''' आंध्र प्रदेश राज्येआंध्रप्रदेशराज्ये स्थितः एकः मण्डलः | अस्य मण्डलस्य केन्द्रः [[हैदराबाद्]] नगरम् |
==इतिहासः==
 
१५९१ तमे वर्षे कुलीकुतुब् षा इत्याख्येन राज्ञा स्वसख्याः भागमत्याः स्मृत्यर्थं हैदराबाद् नाम नगरं निर्मितवान् । शातवाहनैः, चालक्यैः, काकतीयैः बहमनीसुल्तानजनैः च पालितमिदं मण्डलम् । औरङ्गजेबः इदं प्रान्तं १६८७ तमे वर्षे अजयत् । असब्जाहीवंशजाः १७२४ वर्षतः पर्यपालयन् इदं हैदराबादनगरम् । १८०३ तमे वर्षे सिकिन्दर्जा इत्यस्य पालने सिकिन्द्राबाद् नगरं निर्मितम् । निजांनवाबजनाः १९४८ तमवर्षपर्यन्तं प्रान्तमिदम् अपालयन् । १९४८ तमे वर्षे इदं भारतदेशे विलीनं जातम् । १९५६ तमे वर्षे सीमान्ध्रप्रान्तैः संयोज्य आन्ध्रप्रदेशराज्यं च आविष्कृत्य तस्य राजधानीत्वेन भाग्यनगरं उद्घोषितम् ।
 
==भौगोलिकम्==
अस्य प्राच्यां नल्गोण्ड-मण्डलम्, पश्चिमे कर्णाटकराज्यम्, उत्तरे मेदक्-मण्डलम्, दक्षिणे च महबूबनगर मण्डलं वर्तन्ते । अत्र जनानाम् उपाधिः व्यवसायेतरक्षेत्रेषु लभ्यते ।
 
==वाणिज्यम्==
भाग्यनगरपरिसरेषु केन्द्र-राज्यसर्वकारीयाणां स्वायत्तीयसंस्थानां कर्मागाराणि स्थापितानि ।मादापूर्-समीपे L&T, मौक्रोसाफट्, I.B.M., गूगुल् इत्यादयः स्वीयसङ्गणकान्तर्गतकेन्द्राणि प्रास्थापयन् । मण्डलेस्मिन् उस्मानिया-विश्वविद्यालयः, केन्द्रीय-विश्वविद्यालयः, पोट्टिश्रीरामुलू-तेलुगु- विश्वविद्यालयः, अम्बेडकर-दूरविद्या-विश्वविद्यालयश्च वर्तन्ते । मूसी, मञ्जीरा, होल्दिया इत्याद्युपनदीनां द्वारा पेयजलम् उपलभ्यम् ।
 
==वीक्षणीयस्थलानि==
 
चार्मिनार्, सालार्जङ्ग-प्रदर्शनशाला, शासनसभा, हुस्सेनसागरस्थः बुध्दविग्रहः, इन्दिरा- उद्यानानि, [[गोलकोण्ड-दुर्गम्]], सार्वजनिक-उद्यानानि, नेह्रू-जन्तुप्रदर्शनशाला, बिर्लामन्दिरम्, अन्तरिक्षशाला, रवीन्द्रभारती, रामोजी-फिल्म्-सिटी इत्यादीनि दर्शनीयस्थलानि बहूनि विद्यन्ते । विभिन्नमतानां, संस्कृतीनां च सङ्गमक्षेत्रमिदं मण्डलं भारतदेशे तथा विश्वस्तरे च विशिष्टस्थानं प्राप्नोति ।
 
==तालूकाः==
{| class="wikitable"
|-
| सिकिन्दराबाद् || मुषीराबाद् || उदाहरण || उदाहरण || उदाहरण || उदाहरण
|-
| उदाहरण || उदाहरण || उदाहरण || उदाहरण || उदाहरण || उदाहरण
|-
| उदाहरण || उदाहरण || उदाहरण || उदाहरण || उदाहरण || उदाहरण
|}
 
गोलकोण्ड, ४. चार्मिनार्, ५. तिरुमलगिरिः, ६. अमीर् पेट, ७. खैरताबाद्, ८. षेकपेट्, ९. मारेड्पल्लि, १०. हिमायतगरम्, ११. आसिफनगरम्,१२. नाम्पल्लि, १३. अम्बरपेट्, १४. बहदूरपुरम्, १५. बण्ड्लगूड्, १६. सैदाबाद् ।
 
 
'''हैदराबाद् मण्डलः''' आंध्र प्रदेश राज्ये स्थितः एकः मण्डलः । अस्य मण्डलस्य केन्द्रः [[हैदराबाद्]] नगरम् ।
 
[[File:Birla Mandir, Hyderabad.jpg|thumb|right|200px|[[बिर्ला मन्दिरम्]]]]
 
[[वर्गः:आन्ध्रप्रदेशस्य मण्डलानि]]
"https://sa.wikipedia.org/wiki/हैदराबाद्-नगरम्,_भारतम्" इत्यस्माद् प्रतिप्राप्तम्