"अनरण्यः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
सः अयोध्याकुलस्य राजा आसीत् । इक्ष्वाकुवंशस्य [[पुरुकुत्सः]] नाम्नः राज्ञः यवीयसः पुत्रस्य त्रसदस्योः द्वितीयपुत्र एषः । एतस्य [[हर्यश्वः]] [[बृहदश्वः]] इति द्वौ पुत्रौ आस्ताम् । लङ्काधिपतिः [[रावणः]] यदा दिग्विजयाय प्रस्थितः तदा अनेके राजानः एनं शरणं गताः । एषः रावणेन सह अयुध्यत । तस्मिन् युद्धे रावणः अस्य शिरोऽच्छिनत् । तदाऽनरण्यस्य मुण्डः अवदत् यथा-"नैष ते महिमा, सर्वस्यापि कारणीभूतोऽन्य एवास्ते, अन्ते मम वंशोत्पन्नः पुरुष एव त्वां हनिष्यति" । इति रावणाय शापं दत्तवान् । एषा कथा रामायणे उत्तरकाण्डे, महाभारते च अनुशासनपर्वणि वर्णिता ।
सः अयोध्याकुलस्य राजा आसीत्।
 
*[[प्राचीन-वंशावली]]
"https://sa.wikipedia.org/wiki/अनरण्यः" इत्यस्माद् प्रतिप्राप्तम्