"मेल्पुत्तूर् नारायणभट्टः" इत्यस्य संस्करणे भेदः

=='''मेल्पुत्तूर् नारायणभट्टपाद: '''== मेल्पुत्तूर... नवीनं पृष्ठं निर्मितमस्ति
 
पङ्क्तिः २७:
 
न्यायो धातुरुणादिश्छान्दसमिति सन्तु विंशति: खण्डा:| इति|
एवं विंशतिखण्डात्मकस्यास्य रचनाकाल: १६१७ तमे वर्षे आरभ्य १९१९ तमे वर्षे समाप्तिंगतमिति पण्डितानामभिप्राय:|
रासविलासविलोलं स्मरत मुरारेर्मनोरमं रूपं
 
प्रकृतिषु यत् प्रत्ययवत् प्रत्येकं गोपिकासु सम्मिलितम्|
 
इति प्रकृतिप्रत्ययरूपव्याकरणतत्वोदाहरणरूपेन मंगलश्लोके श्रीकृष्णगोपिकामेलनस्मरणेन प्रक्रियासर्वस्वमारभ्यते| प्रथमे संज्ञाखण्डे माहेश्वरसूत्रानन्तरं हलन्त्यमिति प्रथमसूत्रम्|अनन्तरम् आदिरन्त्येन सहेता, तस्य लोप: इति क्रमेण सूत्राणि घटितानि| अष्टाध्यायीक्रमं परित्यज्य सूत्राणि प्रक्रियासौकर्यार्थं विषयक्रमेण कथितानि| सूत्राणां विषयक्रमे प्रक्रियाकौमुदी एव मार्गदर्शिका|
अस्मिन् ग्रन्थे पाणिनीयसूत्राणां, वार्त्तिकानां, परिभाषाणां, गणानां, धातूनाम्, उणादीनां च प्रतिपादनमस्ति| यथायोग्यं वार्त्तिकानि उदाहृतानि| सूत्ररूपेण पाणिनिना स्वीकृता: परिभाषा: परिभाषाखण्डे निबद्धा:| ज्ञापकन्यायरूपेण परिगणिता: परिभाषा: समाहृत्य न्यायखण्डे प्रतिपादिता: च| माधवीयधातुवृत्तिमनुसृत्य सर्वे धातव: धातुखण्डे उदाहृता:| सूत्राणां व्याख्यानावसरे यथाक्रमं गणान्तर्गतानि पदानि सम्पूर्णतया उदाहृतानि| 'इष्टादिभ्यश्च' इतीष्टादिगणगतशब्देभ्यो विहितमिनिप्रत्ययं भट्टपाद: देवनारायणस्तुतिपराभ्यां "इष्टी सर्वमुखे, श्रुती श्रुतिशते तत्वे गृहीत्यर्चिती"१ इत्यारभ्य द्वाभ्यां पद्याभ्याम् उदाहरति| तत्र इष्टादिगणीयान् सर्वान् शब्दान् उदाहृता:| अव्ययानि अपि सुबन्तप्रतिरूपाव्ययानि, तद्धितप्रतिरूपाव्ययानि इत्येवंविधं यथायोग्यमुदाहृतानि|
"https://sa.wikipedia.org/wiki/मेल्पुत्तूर्_नारायणभट्टः" इत्यस्माद् प्रतिप्राप्तम्