"मेल्पुत्तूर् नारायणभट्टः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १:
=='''मेल्पुत्तूर् नारायणभट्टपाद: '''==
 
:मेल्पुत्तूर् नारायणभट्टपाद: संस्कृतभाषायां महापण्डित: आसीत्| केरलस्य उत्तरभागे निलानद्या: उत्तरतीरे चन्दनक्कावुनामकग्रामे मेल्पुत्तूर् इति प्रतिथे नम्पूतिरिब्राह्मणकुले नारायणभट्टस्य जन्म अभवत्| तस्य पिता मातृदत्त:, माता पय्यूर् द्विजकुलान्तर्गतैका च आस्ताम्| मातृदत्त: बहुशिष्यसम्पन्न: वेदपण्डित: आसीत्| स्वकीयान्तर्गतश्लोके भट्टपादेन स्वजीवनविषय: सूचित:| तद्यदा -
 
:भूखण्डे केरलाख्ये सरितमिह निलामुत्तरेणैव नावा-
पङ्क्तिः ८:
:ज्जातो नारायणाख्यो निरवहदतुलां देवनारायणाज्ञाम् | इति|
 
:अस्य जीवनकालविषये प्रमाणानि उद्धृत्य डा.के कुञ्जुण्णिराजामहोदयेन उक्तं यद् श्रीमन्नरायणभट्टपाद: १५६० तमवर्षत: १६६६ तमवर्षं यावद् जीवितवानिति| मीमांसादिशास्त्राणि स्वपितु: सकाशात्, वेदशास्त्रं माधवाचार्यात्, तर्कशास्त्रं दामोदरार्यात्, व्याकरणशास्त्रम् अच्युतपिषारकात् च अधीतवान् इति प्रक्रियासर्वस्वश्लोकात् ज्ञातुं शक्यते|
 
==नारायणभट्टपादस्य कृतय:==
"https://sa.wikipedia.org/wiki/मेल्पुत्तूर्_नारायणभट्टः" इत्यस्माद् प्रतिप्राप्तम्