"तिरुवनन्तपुरम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १४:
 
==नगरचरितम्==
ख्रिस्तोः पूर्वं १००० वर्षादारभ्य तिरुवनन्तपुरस्य वाणिज्यचरित्रं लभ्यते । सुगन्धव्यञ्जनानि, गजशृङ्गाः, चन्दनदारवः इत्यादयः अत्रत्य मुख्यवाणिज्यवस्तूनि आसन् । किन्तु तत्कालीनानाम् अन्येषां नगराणाम् अपेक्षया तिरुवनन्तपुरस्य स्थिति:स्थितिः भिन्ना आसीत् । आय् राजवंशानां भरणे आसीत् तिरुवनन्तपुरम् । तेषां पतनानन्तरं १० शतके नगरभरणं वेणाट् राजवंशानां नियन्त्रणे आगतम् ।
आधुनिकतिरुवनन्तपुरस्य चरितं १७२९ वर्षे मर्ताण्डवर्मा महाराजस्य नगरभरणेन आरभ्यते । १७४५ वर्षे तिरुवनन्तपुरम्तिरुवनन्तपुरं तिरुवितांकूर् राज्यस्य राजधानीरूपेण अङ्गीकृतम् ।
 
== प्रकृति:प्रकृतिः भूमिशास्त्रं च==
भारतस्य दक्षिणाग्रे पश्चिमपार्श्वे 8.5° N 76.9° Eअक्षांशरेखांशेनE अक्षांशरेखांशेन तिरुवनन्तपुरं विराजते| अस्य जनपदस्य पश्चिमभागे आरबसागर:आरबसागरः पूर्वभागे सह्यपर्वत:सह्यपर्वतः च वर्तते|नद्य: लघुपर्वता:। नद्यः लघुपर्वताः च देशे तत्र तत्र विद्यन्ते|वेल्लायणी ह्रद:ह्रदः, करमना नदी, किल्लियार्, आक्कुळं, तिरुवल्लं च तिरुवनन्तपुरे प्रवहन्त्य:प्रवहन्त्यः प्रमुखा:प्रमुखाः जलाशया:जलाशयाः भवन्ति| समुद्रात् 1890 मी. उपरि स्थित:स्थितः अगस्त्यकूटम् इति प्रसिद्ध:प्रसिद्धः पर्वत:पर्वतः एव अस्य नगरस्य परमोन्नतप्रदेश:|परमोन्नतप्रदेशः । पोन्मुटि, मुक्कुन्निमला च अत्रत्य पर्सिद्धगिरिरिसोर्ट्स् (Hill Resorts)भवति|
उष्णमेखलाप्रदेशे वर्तते इत्यत:इत्यतः तिरुवनन्तपुरे विभिन्नकालावसथा:विभिन्नकालावस्थाः प्रत्यक्षतया न अनुभवन्ति|अनुभूयन्ते । उष्णधर्मपरिमाणं 34 °C तथा 21 °C च मध्ये वर्तते|वायो: आर्द्रता वृष्टिकाले अत्र नवति प्रतिशतं वर्धते|दक्षिणपश्चिममण्सूण् । दक्षिणपश्चिममन्सून् (south-west monsoon) मार्गे आद्ये विद्यमाने अस्मिन् नगरे वृष्टि:वृष्टिः अपि आद्यमागच्छति| प्रतिवर्षं 1700 mm वृष्टि:वृष्टिः अत्र पततीति शास्त्रज्ञानां गणना|जूण् । जून् मासे वृष्टि: आरभ्यते, डिसम्बर् मासत: फेब्रुवरी पर्यन्तं शीतमनुभवति|शीतमनुभूयते । मार्च् त:तः मेय् पर्यन्तम् उष्णमनुभवति|उष्णमनुभूयते ।
 
== कालावस्थागणनापट्टिका==
 
==साम्पत्तिकमेखला ==
पूर्वकाले तिरुवनन्तपुरस्य साम्पत्तिकावस्था सेवनमेखलायामाधारितमासीत्|नागरिकेषु षष्ठिप्रतिशतं सर्वकारीयकर्मकारा: आसन्| किन्तु अद्य विवरसाङ्केतिकविद्या, बयो टेक्नोलजि, वैद्यशास्त्रमेखला च अत्रत्य साम्पत्तिकमेखलां नयति|भारतस्य प्रथम आनिमेषन् पार्क् (Animation Park) किन्फ्रा फिल्म् आन्ट् वीडियो पार्क् Kinfra Film and Video Park अस्मिन् नगरे तिष्ठति|
 
==टेक्नोपार्क Technopark ==
भारते विवरसाङ्केतिकमेखलायांविवरसाङ्केतिकमेखलायाम् अनुबन्धकार्येषु च तिरुवनन्तपुरं चतुर्थस्थाने वर्तते इति गणयति| अस्यां मेखलायां नगरस्य केन्द्रं भवति टेक्नोपार्क| १९९५ वर्षे इदं स्थापनं स्थापितम्| केरलस्य software निर्गमनेतन्त्रांशनिर्याते ८० प्रतिशतंप्रतिशतम् अस्य नगरस्य सम्भावनायोगदानं भवति|वर्तते टेक्नोपार्क केन्द्रे २५० companiesसंस्थाः विद्यन्ते । तथातेषु 35३५,000००० जना:जनाः च कर्म करोति|कुर्वन्ति । Oracle Corporation, Infosys, TCS, HCL, Visual Graphics Computing Services, Ernst & Young Global Shared Services Center, Allianz Cornhill, RR Donnelley, UST Global, Tata Elxsi, IBS Software Services, NeST Software, SunTec Business Solutions इत्यदि अन्ताराष्ट्रीयगणानांअन्ताराष्ट्रियसंस्थानां शाखा:शाखाः टेक्नोपार्क केन्द्रे वर्तते|वर्तन्ते ।
== विनोदसञ्चारमेखला ==
 
तिरुवनन्तपुरस्य साम्पत्तिकमेखलायां प्रधानस्थानं वहति अत्रत्य विनोदसञ्चारमेखला| अनेके देशविदेशयात्रिका:देशविदेशयात्रिकाः प्रतिदिनमत्र पर्यटनं कुर्वन्ति| आयुर्वेद:। आयुर्वेदः, समुद्रतीर:समुद्रतीरः, गिरिप्रदेशीयसुखवासकेन्द्रा:गिरिप्रदेशीयसुखवासकेन्द्राणि च अस्य नगरस्य विनोदसञ्चारमेखलायांविनोदसञ्चारकेन्द्रेषु आकृष्टा:अन्यतमानि वर्तन्ते|
== विनोदसञ्चारमेखला ==
तिरुवनन्तपुरस्य साम्पत्तिकमेखलायां प्रधानस्थानं वहति अत्रत्य विनोदसञ्चारमेखला| अनेके देशविदेशयात्रिका: प्रतिदिनमत्र पर्यटनं कुर्वन्ति| आयुर्वेद:, समुद्रतीर:, गिरिप्रदेशीयसुखवासकेन्द्रा: च अस्य नगरस्य विनोदसञ्चारमेखलायां आकृष्टा: वर्तन्ते|
 
== भरणसंविधानम् ==
तिरुवनन्तपुरं नगरसभाया: भरणं मेयर् इति प्रसिद्धस्य नगरपितु: नेतृत्वे करोति| केरलीयनगरसभासु अस्यां नगरसभायामेव जनसंख्या अधिका वर्तते| अस्यां नगरसभायां १०० अंगा:अङ्गानि विद्यन्ते| तिरुवनन्तपुरं नगरविकसनसमितिनगरविकसनसमितिः, तिरुवनन्तपुरं मार्गविकसनसमितिमार्गविकसनसमितिः इत्याद्यनेक्य:इत्याद्यनेक्यः समित्य:समित्यः नगरसभाया:नगरसभायाः साहाय्यार्थं प्रवर्तन्ते| केरलनियमसभाया:। केरलनियमसभायाः नियिजकमण्डला:नियिजकमण्डलानि अस्यां नगरसभायां वर्तन्ते| तानि कषक्कूट्टं, वट्टियूरकाव्, तिरुवनन्तपुरं, नेमं च भवन्ति|
भारतीयकरसेनाया: एकं बृहत्केन्द्रं नगरे पाङोड् इति स्थाने वर्तते| नगरसमीपे पल्लिपपुरम् इति स्थाने CRPF आस्थानं तिष्ठति| केरलनियमसभामन्दिरं तिरुवनन्तपुरं नगरस्य हृदयभागे विराजते|
 
== गतागतम् ==
अनेके मार्गा:मार्गाः, रेल् पाता च नगरे सर्वत्र जनान् योजयन्ति| सेलम्-कन्याकुमारी देशीयपाता NH-47 तिरुवनन्तपुरं नगरमार्गेषु प्रधाना| नगरहृदये तम्पानूर् स्थाने रेल निस्थानकं, केरलसर्वकारीयबस्याननिस्थानकं च राजते| समीपे एव तिरुवनन्तपुरं अन्ताराष्ट्रीयविमाननिस्थानकंअन्ताराष्ट्रियविमाननिस्थानकं च वर्तते|
 
== गणना ==
२००१ भारतीयजनगणनानुसारं तिरुवनन्तपुरे ७४४७३९ जना:जनाः वसन्ति| ९० प्रतिशतं जना साक्षरा:|साक्षराः । जनेषु ६५% हैन्दवा:, १८% क्रैस्तवा:, १५% इस्लामिका: च भवन्ति|
 
 
"https://sa.wikipedia.org/wiki/तिरुवनन्तपुरम्" इत्यस्माद् प्रतिप्राप्तम्