"मुत्तुस्वामी दीक्षितः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १५:
आश्वीजबहुलचतुर्दश्यां [[नरकचतुर्दशी]]पर्वदिने दिक्षितः जगन्मात्रे विशेषपूजां समर्प्य सर्वशिष्यान् आहूय स्वरचितां " नीनाक्षि मुदं देहि " इति कृतिं पूर्वीकल्याणीरागे वीणया वादयन् सर्वान् गातुम् अवदत् । " मीनलोचनि पाशमोचनि " इति पल्लवीं पुनःपुनः गापयन् वीणां त्यक्त्वा तम्बुरस्वरं श्रुण्वन् जगन्मातुः उत्सङ्गे पतितवान् । तत्रैव मुत्तुस्वामीदीक्षितस्य आत्मा मत्रे लीनः अभवत् । सङ्गीतक्षेत्रे [[दीपावली|दीपावलीं]] दीक्षितदिनम् इति आचरन्ति ।
[[वर्गः:सङ्गीतकलाकाराः]]
[[वर्गः:कर्णाट्कसङ्गीतम्]]
"https://sa.wikipedia.org/wiki/मुत्तुस्वामी_दीक्षितः" इत्यस्माद् प्रतिप्राप्तम्