"मेल्पुत्तूर् नारायणभट्टः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
=='''मेल्पुत्तूर् नारायणभट्टपादः '''==
 
मेल्पुत्तूर् नारायणभट्टपादः संस्कृतभाषायां महापण्डितः आसीत् । केरलस्य उत्तरभागे निलानद्या: उत्तरतीरे चन्दनक्कावुनामकग्रामे मेल्पुत्तूर् इति प्रतिथे नम्पूतिरिब्राह्मणकुले नारायणभट्टस्य जन्म अभवत्|अभवत्। तस्य पिता मातृदत्त:मातृदत्तः, माता पय्यूर् द्विजकुलान्तर्गतैका च आस्ताम्|आस्ताम्। मातृदत्त:मातृदत्ततः बहुशिष्यसम्पन्न:बहुशिष्यसम्पन्नतः वेदपण्डित: आसीत्|वेदपण्डिततःआसीत्। स्वकीयान्तर्गतश्लोके भट्टपादेन स्वजीवनविषय:स्वजीवनविषयतः सूचित:|सूचिततः। तद्यदा -
 
:भूखण्डे केरलाख्ये सरितमिह निलामुत्तरेणैव नावा-
:क्षेत्राद् गव्यूतिमात्रे पुनरुपरिनवग्रामनाम्नि सवधाम्नि|सवधाम्नि।
:धर्मिष्ठाद् भट्टतन्त्राद्यखिलमतपटोर्मातृदत्तद्विजेन्द्रा-
:ज्जातो नारायणाख्यो निरवहदतुलां देवनारायणाज्ञाम्देवनारायणाज्ञाम्। | इति|इति।
 
अस्य जीवनकालविषये प्रमाणानि उद्धृत्य डा.के कुञ्जुण्णिराजामहोदयेन उक्तं यद् श्रीमन्नरायणभट्टपाद:श्रीमन्नरायणभट्टपादतः १५६० तमवर्षत:तमवर्षततः १६६६ तमवर्षं यावद् जीवितवानिति|जीवितवानिति। मीमांसादिशास्त्राणि स्वपितु:स्वपितुतः सकाशात्, वेदशास्त्रं माधवाचार्यात्, तर्कशास्त्रं दामोदरार्यात्, व्याकरणशास्त्रम् अच्युतपिषारकात् च अधीतवान् इति प्रक्रियासर्वस्वश्लोकात् ज्ञातुं शक्यते|शक्यते।
 
==नारायणभट्टपादस्य कृतय:==
"https://sa.wikipedia.org/wiki/मेल्पुत्तूर्_नारायणभट्टः" इत्यस्माद् प्रतिप्राप्तम्