"उपवेदः" इत्यस्य संस्करणे भेदः

पङ्क्तिः ७:
 
==गान्धर्ववेदः==
गान्धर्ववेदः सामवेदस्योपवेदः । अस्मिन् सङ्गीतशास्त्रतत्वानि व्याख्यायन्ते । अत्र श्रीनारदमुनिप्रणीता नादसंहिता प्रामाणिक ग्रन्थः । उत्तरभारते प्रचलितं [[हिन्दुस्थानीसङ्गीतम्|हिन्दुस्थानीसङ्गीतं]] दक्षिणभारते प्रचलितं [[कर्णाटकसङ्गीतम्|कर्णाटकसङ्गीतं]] च तामेतां नारदीयसंहितामाश्रित्य व्यवस्थापिते भवतः । संहितायाममुष्यां विविधाः रागाः तालक्रमाः विभिन्नरागयुक्ताः वर्णाः कीर्तनानि च दत्तानि सन्ति । नाट्यशास्त्रस्य गेयप्रकाराः अस्मिन्नेवान्तर्भवन्ति । अभिनेयप्रकारास्तु शिल्पशास्त्रेऽन्तर्भवन्ति
 
==अर्थवेदः==
"https://sa.wikipedia.org/wiki/उपवेदः" इत्यस्माद् प्रतिप्राप्तम्