"उपवेदः" इत्यस्य संस्करणे भेदः

पङ्क्तिः १०:
 
==अर्थवेदः==
अथर्ववेदस्योपवेदः अर्थवेदः । [[राजनीतिः]] [[अर्थशस्त्रम्]] [[शिल्पशास्त्रम्]] [[नाट्यशास्त्रम्]] अत्र प्रधानतया प्रतिपाद्यते । [[तन्त्रशास्त्रम्]] [[वास्तुशास्त्रम्]] चात्रैवान्तर्भवतः । [[विश्वकर्मा]], [[त्वष्टा]], [[मयः]] [[काश्यपः]] च शिल्पशास्त्रस्योपज्ञातारः प्रणेतारश्च । [[नारदः]] [[भारद्वाजः]] शुक्रः [[कौट्ल्यः]] इत्यादयः अर्थशास्त्रस्य प्रणेतार इति किर्तिताः । एतैः शिल्पविद्यायां शास्त्राणि निर्ममिरेनिरमीयन्त । त एव अस्मिन् विषये प्रामाणिकग्रन्थाः इति च शिल्पशास्त्रग्रन्थेषु पश्यामः ।
 
[[वर्गः:वेदाः]]
"https://sa.wikipedia.org/wiki/उपवेदः" इत्यस्माद् प्रतिप्राप्तम्