"विजयनगरमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) clean up, replaced: स्तिथ → स्थितः using AWB
No edit summary
पङ्क्तिः १:
{{Infobox Indian Jurisdiction
[[File:Map AP dist all shaded.png|thumb|right|250px|[[आंध्र प्रदेश मण्डलाः]].]]
|type = district
|native_name = Vijayanagaram
|other_name = విజయనగరo జిల్లా
|nickname =
|state_name = Andhra Pradeshस्
|latd = 18.12 | longd = 83.42
|locator_position = left
|map_caption = Vizianagaram district
|area_total = 6539
|area_rank =
|area_total_cite =
|area_metro =
|area_metro_cite =
|altitude =
|altitude_cite =
|coastline = 28
|climate = Tropical climate
|precip =
|temp_annual =
|temp_winter =
|temp_summer =
|destinatione_1 =
|direction_1 =
|distance_1 =
|mode_1 =
|destinatione_2 =
|direction_2 =
|distance_2 =
|mode_2 =
|destinatione_3 =
|direction_3 =
|distance_3 =
|mode_3 =
|capital = <!-- for states/territories/regions only -->
|hq = Vizianagaram
|largest_city = Vizianagaram
|nearest_city = Visakhapatnam
|region = Coastal Andhra
|division =
|population_total = 2245103
|population_rank =
|population_as_of = 2001
|population_total_cite =245,491
|population_density = 344
|population_density_cite =
|sex_ratio =
|literacy = 51.07
|literacy_male = 62.37
|literacy_female = 39.91
|official_languages = Telugu Language
|leader_title_1 = Collector
|leader_name_1 = Dr. B. Kishore
|leader_title_2 =
|leader_name_2 =
|leader_title_3 =
|leader_name_3 =
|established_title =
|established_date =
|legislature_type =
|legislature_strength =
|parliament_const = Vizianagaram
|assembly_const =
|planning_agency =
|civic_agency =
|corp_zone =
|corp_ward =
|jurisdiction_title_1 = Zilla parishad
|jurisdiction_name_1 = Vizianagaram
|jurisdiction_title_2 =
|jurisdiction_name_2 =
|jurisdiction_title_3 =
|jurisdiction_name_3 =
|abbreviation = <!-- ISO 3166-2 -->
|area_telephone = 089
|postal_code = 535 xxx
|unlocode =
|vehicle_code_range = AP-35
|website = vizianagaram.ap.nic.in
|website_caption = Vizianagaram district
|portal =
|footnotes =
|seal =
|seal_size =
|seal_caption =
|coord_title = <!-- yes/no -->
|autocat = no
}}
 
'''विजयनगरम् मण्डलःमण्डलम्''' आंध्रआन्ध्रप्रदेशराज्ये प्रदेशस्थितमेकं राज्येमण्डलम् स्थितः एकः मण्डलः। अस्य मण्डलस्य केन्द्रःकेन्द्रं [[विजयनगरम्]] नगरः।
इतिहासः कलिङ्गराज्ये अन्तर्भूतमिदं विजयनगर मण्डलम् । शातवाहनैः, विष्णुकुण्डिभिः, विजयनगर राड्भिः परिपालितम् । इदं मण्डलम् गोलकोण्डाराजैः वशीकृतं तल्लिकोटयुध्दे १५६५तमे वर्षे । फ्रेञ्चदेशसाहाय्येन अधिकारः प्राप्तः अत्र सलाबज्जङ्गमहारायेन । १७५७ तमे वर्षे विजयनगर-बोब्बिलिराजयोः बोब्बिलिमहासङ्ग्रामः समभूत् ।फ्रेञ्चसैन्याध्यक्षः बुस्सी आसीत् । बुस्सीसाहाय्येन विजयनगरराजस्य रामराजनामकः बोब्बिलिराजा रङ्गरायं प्रति युध्दं कृत्वा बोब्बिलेः ससैन्यं प्रासादं ध्वस्तवान् । रङ्गरायचरवः अनन्तरकाले रामराजं जघान .
 
१९५८ वर्षे संवृत्ते चन्दुर्तिसङ्ग्रामे ब्रिटिषसैन्येन फ्रेञ्चसैन्यं पराजितम् । १७६८ पर्यन्तम् उत्तरप्रान्ते सर्वाणि मण्डलानि ब्रिटिषहस्तगतानि । १८९० काले गञ्जाम्विशाखप्रान्तयोः जातीयोद्यमं कार्यमारब्धम् । १९०५ समये वङ्गदेशविभाजनं पुरस्कृत्य प्रवृत्तेषु उद्यमेषु स्थानीयाः अतीवासक्त्या भागं गृहीतवन्तः । पश्चात् प्रवृत्तेषु बहुषु उद्यमेषु समधिकोत्साहेन भागम् ऊढवन्तः । १९७९ जून १ दिनाङ्के अस्य मण्डलस्य आविष्कारः आन्ध्रप्रदेशराज्यावतरणानन्तरम् अभवत् ।
{{आंध्र प्रदेश मण्डलाः}}
भौगोलिकम् अस्य मण्डलस्य सीमायां प्राग्दक्षिणयोः बङ्गालाखातसमुद्रः, विशाखपट्टनमण्डलं च, पश्चिमोत्तरयोः ओडिष्षाराज्यं च वर्तन्ते । अस्मिन् मण्डले नेल्लिमर्लप्रान्ते माङ्गनीस् विरलतया लभ्यते । वायव्यात् नैरुतिं प्रति पर्वतपङ्कतयः विस्तृताः सन्ति अस्मिन् मण्डले । वर्षपातः नैरुति- र्तुपवनाधारेण मण्डलेस्मिन् ६०% कृषिभूमिः वर्तते ।
 
कृषिः वाणिज्यं च प्रधानसस्यं धान्यम् । सामान्यतया इक्षुः, मरीचिका, कलायः इत्यादिसेद्यं कुर्वन्ति । माच्खण्ड- जलविद्युत्केन्द्रद्वारा विद्युतः योगदानम् अस्ति । आन्ध्रराज्ये जूटोत्पादनम् ५०% अस्मात् जनपदात् उपलभ्यते । बोब्बिलिप्रान्ते सङ्गीतपरिकराणां निर्माणं गृहपरिश्रमरुपेण चाल्यते ।
[[वर्गः:आंध्र प्रदेश मण्डलाः|मण्डलः, विजयनगरम्]]
आन्ध्रविश्वविद्यालयपरिधौ अस्मिन् मण्डले महाविद्यालयाः प्रचाल्यन्ते । चारित्रक-सङ्गीत-साहित्य- कलासांस्कृतिकविशेषैः प्रख्यातिमाप्नोति इदं मण्डलं विजयनगरम् ।
वीक्षणीयस्थलानि पर्याटकेभ्यः मनोरञ्जकः रोचकः च वर्तते बोर्राबिल- प्रदेशः ।
तालूकाः -
"https://sa.wikipedia.org/wiki/विजयनगरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्