"नेताजी सुभाषचन्द्र बोस" इत्यस्य संस्करणे भेदः

(लघु) r2.6.4) (Robot: Modifying hi:सुभाष चन्द्र बोस
No edit summary
पङ्क्तिः ४४:
==युद्धम् स्वर्गवासः च==
[[चित्रम्:Andaman Islands.PNG|thumb|right|200px|अण्डमान द्वीपमाला दृश्य]]
[[चित्रम्:आज़दहिन्दफ़ौज़स्य सैन्ययात्रा.jpg|thumb|left|200px|आज़ादहिन्दफ़ौज़स्य सैन्ययात्रासैन्ययात्रायाः दृश्यदृश्यम्]]
[[जापान|जापानस्य]] सैनिकैः सह आज़ादहिन्दफ़ौज़ः भारतस्य सीमायाम् आक्रमणम् अकरोत्। जापानम् अण्डमान-निकोबार द्वीपसमूहम् अत्रान्तरे अजयत्। तत्पश्चात् इदम् स्वतन्त्रभारतस्य प्रथम राज्य अभवत्।<br/>
सुभाषस्य सेनायाः अधुना मणिपुरस्य कोहीमायाः निकटम् आसीत्। तत्र मित्रराष्ट्रानाम् सेना आज़ादहिन्दफ़ौज़म् जापानस्य सेनाम् जयति। तत्पश्चात अमेरीका जापाने अण्वस्त्रस्य प्रयोगम् अकरोत्। अतः जापानम् स्व पराजयम् आदत्ते।
"https://sa.wikipedia.org/wiki/नेताजी_सुभाषचन्द्र_बोस" इत्यस्माद् प्रतिप्राप्तम्