"पश्चिमगोदावरीमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ४६:
}}
==इतिहासः==
 
इदं मण्डलम् १९२५ तमे वर्षे आविर्भूतम् । मौर्यैः, शातवाहनैः, शालङ्कायनैः, विष्णुकुण्डिभिः, चालक्यैः रेड्डिराजैः, गजपतिभिः, गोल्कोण्डनवाबजनैः मोघल्चक्रवर्तिभिः फ्रेञ्च तथा ब्रिटिष- पालकैः च परिपालितम् । कृष्णा-प्राग्गोदावरी-जनपदाभ्यां कांश्चन प्रान्तान् योजयित्वा पश्चिमगोदावरी- मण्डलं कृतवन्तः ।
 
==भौगोलिकम्==
 
अस्य मण्डलस्य दक्षिणदिशि कृष्णाजनपदम्, बङ्गालाखातसमुद्रः, प्रगुत्तरदिशोः प्राग्गोदावरी, पश्चिमदिशि कृष्णा, खम्मं मण्डलं च सीमायां सन्ति । जनपदस्य भूभागे अरण्यप्रान्तं ११% वर्तते ।
 
==कृषिः वणिज्यं च==
 
रेडियोधार्मिक-शक्तिवर्धकं मोनोजैट्, सूपर्सैनिक् विमाननिर्माणे उपयुज्यमानम् इल्मनैट्, अयसः दृढ्वर्धकं, क्रोमैट, अङ्कन्यः, वर्णाः, यन्त्रेषु उपयुज्यमानस्य “ बुष्” इत्यस्य निर्माणाय ग्राफैट् खनिजादिकम् अत्रैव उपलभ्यन्ते । सहजवायुनिक्षेपाणां निधिः वर्ततेऽत्र लिङ्गबोयनचर्ल-येनुगुमानिलङ्कप्रान्तेषु । तणुकु, चागल्लु, पालकोल्लु इत्येतेषु प्रान्तेषु शर्करा- कर्मागाराः, एलूरुनगरे धूपवर्तिकानां उत्पादककेन्द्रं च निरन्तरं जनसेवायां मग्नानि । कुक्कुट-मत्स्य- परिश्रमाणां च वृध्दिः जायमाना अस्ति । मण्डलस्य प्रधानकृषिः धान्यम् । सहैव एतेन इक्षुः, जम्बीरम्, कदली इत्यादीनां सेद्यमपि भवति । सेद्यं कुल्यानाम् आधारेण क्रियते । आम्रम्, जम्बीरम् इत्यादिसस्यद्वारा कृषकाः आजीविकां प्राप्नुवन्ति । कलायः, माषाः द्वितीयसेद्यत्वेन क्रियते ।
 
==वीक्षणीयस्थलानि==
 
पञ्चारामेषु प्रसिध्दक्षेत्रद्वयम्- सोमारामम् (गुडिपूडि), क्षीरारामम् अत्रैव विराजेते । द्वारकातिरुमल-पुण्यक्षेत्रं मण्डलेऽस्मिन् विराजते । कोल्लेरुसरः पर्याटकानां मनः मोदयति । मण्डले आर्थिकमण्डलत्रयम् अस्ति । अस्य मण्डलस्य महाविद्यालयाः आन्ध्रविश्वविद्यालयपरिधौ कार्यं कुर्वन्ति ।
 
==तालूकाः==
 
{| width=75%
|
Line १०९ ⟶ ११४:
* [[पूल्ल]]
* [[उण्डि]]
|}
 
==बाह्यसम्पर्कतन्तुः==
 
* [http://wgodavari.nic.in/ Official site]
* [http://www.aponline.gov.in/quick%20links/apfactfile/info%20on%20districts/westgodavari.html District profile at AP Online.]
"https://sa.wikipedia.org/wiki/पश्चिमगोदावरीमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्