"गुण्टूरुमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६७:
|footnotes =
}}
'''गुन्टूरु मण्डलःमण्डलम्''' आंध्रआन्ध्रप्रदेशराज्ये प्रदेशस्थितमेकं राज्ये स्थितः एकः मण्डलःमण्डलम् । अस्य मण्डलस्य केन्द्रः गुन्टूरुकेन्द्रं नगरःगुन्टूरुनगरम्
 
==इतिहासः==
 
शौर्यपराक्रमादीनां जन्मभूमिः जातीयोद्यमान्ध्रोद्यमयोः स्पूर्तिप्रदायकं, बहूभिः राजकुटुम्बैः पालित- राजधानी गुण्टूरुमण्डलम् । शातवाहनराजाः धान्यकटकनाम्ना अमरावतीम्, इक्ष्वाकवः विजयपुरीनाम्ना नागार्जुनसागरम्, आनन्दगोत्रिजः चेजेर्लम्, विष्णुकुण्डिनः विनुकोण्डग्रामम्, वेलनाटिचोलराजाः तेनालि- समीपस्य धनपुरम्, इत्यादीः राजधानीः कृत्वा तेषु कालेषु सम्यग्रीत्या अपालयन् । एते सर्वे अपि अस्मिन् मण्डले विद्यमानाः एव । पल्नाडुसङ्ग्रामः कारम्पूडिमाचर्लप्रान्तयोः मध्ये संवृत्तः । ब्रीटिषाधिकारं निरुध्दवान् अत्रैव कन्नेगण्टि हनुमन्तमहाशयः । चीराल-पेरालशुल्कदान-निराकरणोद्यमः, दुग्गिराल-गोपालकृष्णय्यवर्येण चालितः अत्र ।
 
==भौगोलिकम्==
 
अस्य मण्डलस्य उत्तरस्यां दिशि नल्गोण्ड –कृष्णा मण्डले, दक्षिणदिशि प्रकाशमण्डलम्, पश्चिम- दिशि महबूबनगरमण्डलम्, प्राग्दिशि च बङ्गलाखातसमुद्रः कृष्णामण्डलं च वर्तन्ते । मण्डलेस्मिन् नल्लमला- रण्यम्, उन्नतपर्वताः च सन्ति । नीलशिलाः, वज्राणि, ताम्रम्, अयः इत्यादीनि खनिजानि उपलभ्यन्ते । सत्तेनपल्लीसमीपस्य कोल्लूरुग्रामपरिधौ वज्राणाम् उपलब्धिः आसीत् । माडुगुल, मल्लवरम्, सारङ्गपल्ली इत्यदिप्रान्तेषु वज्रनिधिः, पिडुगुराल्ल्- माचर्लमध्यप्रान्तेषु च नेलशिलानां निक्षेपाः सन्ति । मण्डले बहुलार्थसाधकसेतोः निर्माणम् आसीत् । नागार्जुनसागरप्रान्ते कृष्णानद्याः उपरि अस्य दक्षिणे भागे विद्यमानया कुल्यया मण्डलस्य कृषिभूमये जलं प्रेष्यते । अस्मिन् मण्डले पञ्चरेल्मार्गाः वर्तन्ते ।
 
==कृषिः वाणिज्यं च==
 
प्रधान-विनियोगसेद्यं धान्यम् । वाणिज्यनिमित्तं कलायः, कार्पासः, मरीचानां सेद्यं भवति । पञ्जसु स्थानेषु कृषिपरिशोधनकेन्द्राणि वर्तन्ते । मण्डले रेल् तथा रोड्मार्गः भूरि विस्तृतः । मण्डले बहूनि वाणिज्यक्षेत्राणि सन्ति वड्लमूडिप्रान्ते क्षीरोत्पत्तिकर्मागारः, जम्पनिप्रान्ते शर्कराकर्मागारः माचर्ला- सीतापुरप्रान्तयोः सिमेण्ट्- कर्मागारः च वर्तन्ते । बापट्ल्ग्रामे कृषिमहाविद्यालयः मङ्गलगिरिग्रामे कुटीरपरिश्रमाः सन्ति । कृषकाणां आसक्तिः वर्जिनिया तम्बाकु तथा उत्तमकार्पासस्य उत्पादने ।
 
==वीक्षणीयस्थलानि==
 
अमरावती- ग्रामे पुरातत्त्वशाखायाः प्रदर्शनशाला, चेजेर्लप्रान्ते कपोतेश्वरस्वामिदेवालयः वर्तते । अमरावती, पोन्नूरु, माचर्ला, चेब्रोलु, बापट्ल् च इत्यादिषु प्रान्तेषु प्राचीनशिल्पकलावैभवं प्रतिभाति । १९७६ तमे वर्षे गुण्टूरुसमीपे नागार्जुननगरे आचार्यनागार्जुननाम्ना विश्वविद्यालयः संस्थापितः । मण्डले विद्यमानाः विद्यालयाः सर्वे नागार्जुन- विश्वविद्यालयपरिधौ आयान्ति ।
 
[[Image:garthapuri2.jpg|right|thumb|250px|left|गुन्टूरुमण्डलस्य प्राचीनदेवालयः]]
==तालुकाः==
 
१.[[वेल्दुर्ति]], २.[[माचर्ल]], ३.[[दुर्गि]], ४.[[रेण्टचिन्तल]], ५.[[कारेम्पूडि]], ६.[[गुरजाल]], ७.[[दाचेपल्लि]], ८.[[माचवरम्]], ९.[[पिडुगुराल्ल]], १०.[[ईवूर्]], ११.[[बोल्लापल्लि]], १२.[[विनुकोण्ड]], १३.[[नूजेण्ड्ल्]], १४.[[शलव्यपुरम्]], १५.[[रोम्पिचेर्ल]], १६.[[नकरेकल्लु]], १७.[[नरसरावुपेट्]], १८.[[चिलकलूरिपेट्]], १९.[[नादेण्ड्ल्]], २०.[[एड्ल्पाडु]], २१.[[बेल्लङ्कोण्ड्]], २२.[[राजुपालेम्]], २३.[[क्रोसूरु]], २४.[[मुपाल्ल]], २५.[[अच्चम्पेट्]], २६.[[पेदकूरपाडु]], २७.[[सत्तेनपल्लि]], २८.[[फिरङ्गिपुरम्]], २९.[[मेडिकोण्डूरु]], ३०.[[गुण्डूरु (रुरल्)]], ३१.[[पेदकाकानि]], ३२.[[प्रत्तिपाडु]], ३३.[[वट्टिचेरुकूरु]], ३४.[[मङ्गलगिरि]], ३५.[[ताडेपल्लि]], ३६.[[तुल्लूरु]], ३७.[[ताडिकोण्ड]], ३८.[[अमरावति]], ३९.[[दुग्गिराल]], ४०.[[तेनालि]], ४१.[[मेमूरु]], ४२.[[अमर्तलूरु]], ४३.[[कोल्लिपर]], ४४.[[चुण्डूरु]], ४५.[[चेब्रोलु]], ४६.[[कोल्लूरु]], ४७.[[पोन्नूरु]], ४८.[[पेदनन्दिपाडु]], ४९.[[काकुमानु]], ५०.[[बापट्ल्]], ५१.[[पिट्टलवानिपार्लम्]], ५२.[[कर्लपालेम्]], ५३.[[नगरम्]], ५४.[[निजाम्पट्नम्]], ५५.[[चेरुकुपल्लि]], ५६.[[भट्टिप्रोलु]], ५७.[[रेपल्ले]] ।
{| width=60%
|
*[[वेल्दुर्ति]]
*[[माचर्ल]]
*[[दुर्गि]]
*[[रेण्टचिन्तल]]
*[[कारेम्पूडि]]
*[[गुरजाल]]
*[[दाचेपल्लि]]
*[[माचवरम्]]
*[[पिडुगुराल्ल]]
*[[ईवूर्]]
*[[बोल्लापल्लि]]
*[[विनुकोण्ड]]
*[[नूजेण्ड्ल्]]
*[[शलव्यपुरम्]]
*[[रोम्पिचेर्ल]]
|
*[[नकरेकल्लु]]
*[[नरसरावुपेट्]]
*[[चिलकलूरिपेट्]]
*[[नादेण्ड्ल्]]
*[[एड्ल्पाडु]]
*[[बेल्लङ्कोण्ड्]]
*[[राजुपालेम्]]
*[[क्रोसूरु]]
*[[मुपाल्ल]]
*[[अच्चम्पेट्]]
*[[पेदकूरपाडु]]
*[[सत्तेनपल्लि]]
*[[फिरङ्गिपुरम्]]
*[[मेडिकोण्डूरु]]
*[[गुण्डूरु (रुरल्)]]
|
*[[पेदकाकानि]]
*[[प्रत्तिपाडु]]
*[[वट्टिचेरुकूरु]]
*[[मङ्गलगिरि]]
*[[ताडेपल्लि]]
*[[तुल्लूरु]]
*[[ताडिकोण्ड]]
*[[अमरावति]]
*[[दुग्गिराल]]
*[[तेनालि]]
*[[मेमूरु]]
*[[अमर्तलूरु]]
*[[कोल्लिपर]]
*[[चुण्डूरु]]
*[[चेब्रोलु]]
|
*[[कोल्लूरु]]
*[[पोन्नूरु]]
*[[पेदनन्दिपाडु]]
*[[काकुमानु]]
*[[बापट्ल्]]
*[[पिट्टलवानिपार्लम्]]
*[[कर्लपालेम्]]
*[[नगरम्]]
*[[निजाम्पट्नम्]]
*[[चेरुकुपल्लि]]
*[[भट्टिप्रोलु]]
*[[रेपल्ले]]
|}
[[Image:garthapuri2.jpg|right|thumb|250px|left|गुन्टूरुमण्डलस्य प्राचीनदेवालयः]]
 
{{reflist}}
 
==बाह्यसम्पर्कतन्तुः==
 
"https://sa.wikipedia.org/wiki/गुण्टूरुमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्