"प्रकाशमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding en:Prakasam district
added infobox
पङ्क्तिः १:
{{Infobox Indian jurisdiction
| type = मण्डलम्
| native_name = प्रकाशम् <br> ప్రకాశం
| hq = [[Ongole]]
| area_total = 17626
| latd = 15.50
| longd = 80.05
| locator_position = दक्षिणम्right
| state_name = [[आन्ध्रप्रदेशःआन्ध्रप्रदेशराज्यम्]]
| altitude = 100
| abbreviation = IN-AP-PR
| Vehicle code = AP 27
| Collector = देवानन्दः
| population_total = 3059423
| population_as_of = 2001
पङ्क्तिः १९:
}}
 
[[File:Map AP dist all shaded.png|thumb|right|250px|[[आंध्र प्रदेश मण्डलाः]].]]
==इतिहासः==
१९७२ तमे वर्षे नेल्लूरु, कर्नूलु, गुण्टूरु इत्येतेभ्यः मण्डलेभ्यः कांश्चन प्रान्तान् समीकृत्य ओङ्गोलु- मण्डलं कृतम् । स्वातन्त्र्यसमरयोध्दा आन्ध्रकेसरी टङ्गुटूरि प्रकाशं पन्तुलु-स्मारकार्थं प्रकाशं इति नामाङ्कितम् । ततः पूर्वम् इक्ष्वाकूनाम्, पल्लवानाम्, चालक्यानाम् विजयनगरराजानाम्, गोल्कोण्ड-कर्णाटकनवाबजनानां च पालने आसीत् । वेलनाटिचौडाः चन्दवोलुप्रान्तं राजधानीं कृत्वा पालितवन्तः । रेड्डिराजाः १३२४ समये राज्यं संस्थापितवन्तः । अद्दकिं राजधानीं कृतवन्तः । ततः पश्चात् पोतारेड्डिः राजधानीं कोण्डवीडुप्रान्तं प्रति परिवर्तितवान् । तडागस्य खननम्, खणिगिरिदुर्गस्य निर्माणं विजयनगरराजाः कृतवन्तः । १९२० समये आन्ध्ररत्नं दुग्गिराल-गोपलकृष्णस्य अध्वर्यवे “ रामदण्डु” इत्याख्यया संस्थया चीराल-पेराल उद्यमः कृतः ।
 
'''प्रकाशम् मण्डलम्''' आन्ध्रप्रदेशराज्ये स्थितमेकं मण्डलम् । अस्य मण्डलस्य केन्द्रम् [[ऒंगोलु]] नगरम्।
==भौगोलिकम्==
अस्य मण्डलस्य उत्तरदिशि गुण्टूरुमण्डलम्, दक्षिणदिशि कडप-नेल्लूरुमण्डले, प्राग्दिशि बङ्गालाखातसमुद्रः, पश्चिमे कर्नूलु मण्डलं च सीमायां सन्ति ।
जनपदेस्मिन् २६% भूभागः अरण्येन व्याप्तः । कृषिभूमौ ३०% भूमेः जलव्यवस्था वर्तते । ५२% भूभागे सेद्यं क्रियते ।
 
{{आंध्र प्रदेश मण्डलाः}}
==वाणिज्यम्==
प्रधानकृषिः व्रीहिः । कार्पासः, मरीचिका, कलायः एरण्डतैलम्, आढकी इत्यादीनां सस्यं क्रियते । प्रकाशसेतोः नागार्जुनसागरदक्षिणकुल्यातः कम्ममूरु-राल्लपाडु-कनिगिरि-जलाशयानां द्वारा जलं लभ्यते । चीरालप्रान्ते ITC अध्वर्यवे धूमपत्रपरिश्रमः, परिसरप्रान्तेषु वस्त्रवयनम्, वेटपालग्रामे बल्लातकीपरिश्रमः, कार्यास-तैलपरिश्रमः च सन्ति । मण्डलेस्मिन् महाविद्यालयाः नागार्जुनविश्वविद्यालयपरिधौ वर्तन्ते । वीक्षणीयस्थलानि वाडरेवु- समुद्रतीरम्, वेटपालं ग्रन्थालयः, सिङ्गरायकोण्डसमीपस्थः वराहनरसिंहस्वामि- देवालयः, मार्कापुरग्रामस्थः चेन्नकेशवस्वामिदेवालयः इत्यादयः पर्याटकस्थलानि सन्ति । अस्मिन् मण्डले वल्लूरु मे टङ्गुटूरि प्रकाशः जन्म प्राप्तवान् । मार्कापुरे कृष्णफलकानाम्, ग्राफैट् इत्यस्य च परिश्रमाः सन्ति ।.
 
==इतिहासः==
==तालूकाः==
१. [[ओङ्गोलु]], २.[[टङ्गुटूरु]],३.[[कोत्तपट्नम्]], ४.[[नागुलुप्पलपाडु]], ५.[[चीमकुर्ति]], ६.[[मट्टिपाडु]], ७.[[सन्तनूतलपाडु]], ८.[[अद्दङ्कि]], ९.[[कोरिसिपाडु]], १०.[[जे.पङ्गलूरु]], ११.[[बल्लिकुरव]], १२.[[सन्तमागुलूरु]], १३.[[मार्टूरु]], १४.[[यद्दनपूडि]], १५.[[चीराल]], १६.[[वेटपालेम्]], १७.[[चिनगञ्जाम्]], १८.[[पर्चूरु]], १९.[[इङ्कोल्लु]], २०.[[कारञ्चेडु]], २१.[[कन्दुकूरु]], २२.[[गुडलूरु]], २३.[[वोलेटि वारि पालम्]], २४.[[पोन्नलूरु]], २५.[[कोण्डेपि]], २६.[[जरुगुमल्लि]], २७.[[सिङ्गरायकोण्ड]], २८.[[उलवपाडु]], २९.[[लिङ्गसमुद्रम्]], ३०.[[कनिगिरि]], ३१.[[तिम्मारेड्डिपल्लि]], ३२.[[पामूरु]], ३३.[[वेलिगण्ड्ल्]], ३४.[[चन्द्रशेखरपुरम्]], ३५.[[पेदचर्लोपल्लि]], ३६.[[पोदिलि]], ३७.[[कोणकनमिट्ल्]], ३८.[[मर्रिपूडि]], ३९.[[दर्शि]], ४०.[[ताल्लूरु]], ४१.[[मुन्दलमूरु]], ४२.[[दोनकोण्ड]], ४३.[[कुरिचेडु]], ४४.[[तर्लुपाडु]], ४५.[[मार्कापुरम्]], ४६.[[दोर्नाल]] ४७.[[पेद आरवीडु]], ४८.[[येर्रगोण्डापालेम्]], ४९.[[त्रिपुरान्तकम्]], ५०.[[पुल्ललचेरुवु]], ५१.[[गिद्दलूरु]], ५२.[[राचर्ल]], ५३.[[कोमरोलु]], ५४.[[बेस्तवारिपेट]], ५५.[[कुम्भम् ]], ५६.[[अर्थवीडु]] ।
 
१९७२ तमे वर्षे [[नेल्लूरु]], [[कर्नूलु]], [[गुण्टूरु]] इत्येतेभ्यः मण्डलेभ्यः कांश्चन प्रान्तान् समीकृत्य ओङ्गोलु- मण्डलं कृतम् । स्वातन्त्र्यसमरयोध्दा [[आन्ध्रकेसरी]] टङ्गुटूरि प्रकाशं पन्तुलु-स्मारकार्थं प्रकाशम् इति नामाङ्कितम् । ततः पूर्वम् इक्ष्वाकूनाम्, पल्लवानाम्, चालक्यानाम् विजयनगरराजानाम्, गोल्कोण्ड-कर्णाटकनवाबजनानां च पालने आसीत् । वेलनाटिचौडाः चन्दवोलुप्रान्तं राजधानीं कृत्वा पालितवन्तः । रेड्डिराजाः १३२४ समये राज्यं संस्थापितवन्तः । अद्दकिं राजधानीं कृतवन्तः । ततः पश्चात् पोतारेड्डिः राजधानीं कोण्डवीडुप्रान्तं प्रति परिवर्तितवान् । तडागस्य खननम्, खणिगिरिदुर्गस्य निर्माणं विजयनगरराजाः कृतवन्तः । १९२० समये आन्ध्ररत्नं दुग्गिराल-गोपलकृष्णस्य अध्वर्यवे “ रामदण्डु” इत्याख्यया संस्थया चीराल-पेराल उद्यमः कृतः ।
 
==भौगोलिकम्==
 
अस्य मण्डलस्य उत्तरदिशि गुण्टूरुमण्डलम्, दक्षिणदिशि कडप-नेल्लूरुमण्डले, प्राग्दिशि बङ्गालाखातसमुद्रः, पश्चिमे कर्नूलु मण्डलं च सीमायां सन्ति । जनपदेस्मिन् २६% भूभागः अरण्येन व्याप्तः । कृषिभूमौ ३०% भूमेः जलव्यवस्था वर्तते । ५२% भूभागे सेद्यं क्रियते ।
==बाह्यसम्पर्कतन्तुः==
वाणिज्यम् प्रधानकृषिः [[व्रीहिः]] । [[कार्पासः]], [[मरीचिका]], [[कलायः]] [[एरण्डतैलम्]], [[आढकी]] इत्यादीनां सस्यं क्रियते । प्रकाशसेतोः नागार्जुनसागरदक्षिणकुल्यातः कम्ममूरु-राल्लपाडु-कनिगिरि-जलाशयानां द्वारा जलं लभ्यते । चीरालप्रान्ते ITC अध्वर्यवे धूमपत्रपरिश्रमः, परिसरप्रान्तेषु वस्त्रवयनम्, वेटपालग्रामे बल्लातकीपरिश्रमः, कार्यास-तैलपरिश्रमः च सन्ति । मण्डलेस्मिन् महाविद्यालयाः नागार्जुनविश्वविद्यालयपरिधौ वर्तन्ते ।
* [http://www.ongolelive.com/ www.ongolelive.com]
* [http://www.ongoleadda.com/ www.ongoleadda.com]
* [http://prakasam.nic.in/ Official site]
* http://www.aptourism.com
* http://www.shadows-ngo.org
 
==वीक्षणीयस्थलानि==
 
वाडरेवु- समुद्रतीरम्, वेटपालं ग्रन्थालयः, सिङ्गरायकोण्डसमीपस्थः वराहनरसिंहस्वामि- देवालयः, मार्कापुरग्रामस्थः चेन्नकेशवस्वामिदेवालयः इत्यादयः पर्याटकस्थलानि सन्ति । अस्मिन् मण्डले वल्लूरु मे टङ्गुटूरि प्रकाशः जन्म प्राप्तवान् । मार्कापुरे कृष्णफलकानाम्, ग्राफैट् इत्यस्य च परिश्रमाः सन्ति ।.
 
==तालूकाः==
{| width=75%
|
*[[ओङ्गोलु]]
*[[टङ्गुटूरु]]
*[[कोत्तपट्नम्]]
*[[नागुलुप्पलपाडु]]
*[[चीमकुर्ति]]
*[[मट्टिपाडु]]
*[[सन्तनूतलपाडु]]
*[[अद्दङ्कि]]
*[[कोरिसिपाडु]]
*[[जे-पङ्गलूरु]]
*[[बल्लिकुरव]]
*[[सन्तमालूरु]]
*[[मार्टूरु]]
*[[यद्दनपूडि]]
*[[चीराल]]
|
*[[वेटपालेम्]]
*[[चिनगञ्जाम्]]
*[[पर्चूरु]]
*[[इङ्कोल्लु]]
*[[कारञ्चेडु]]
*[[कन्दुकूरु]]
*[[गुडलूरु]]
*[[वोलेटि वारि पालम्]]
*[[पोन्नलूरु]]
*[[कोण्डेपि]]
*[[जरुगुमल्लि]]
*[[सिङ्गरायकोण्ड]]
*[[उलवपाडु]]
*[[लिङ्गसमुद्रम्]]
*[[कनिगिरि]]
|
*[[तिम्मारेड्डिपल्लि]]
*[[पामूरु]]
*[[वेलिगण्ड्ल्]]
*[[चन्द्रशेखरपुरम्]]
*[[पेदचर्लोपल्लि]]
*[[पोदिलि]]
*[[कोणकनमिट्ल्]]
*[[मर्रिपूडि]]
*[[दर्शि]]
*[[ताल्लूरु]]
*[[मुन्दलमूरु]]
*[[दोनकोण्ड]]
*[[कुरिचेडु]]
*[[तर्लुपाडु]]
*[[मार्कापुरम्]]
|
*[[दोर्नाल पेद आरवीडु]]
*[[येर्रगोण्डापालेम्]]
*[[त्रिपुरान्तकम्]]
*[[पुल्ललचेरुवु]]
*[[गिद्दलूरु]]
*[[राचर्ल]]
*[[कोमरोलु]]
*[[बेस्तवारिपेट]]
*[[कुम्भम्]]
*[[अर्थवीडु]]
|}
 
[[वर्गः:आंध्र प्रदेश मण्डलाः|मण्डलः, प्रकाशम्]]
 
[[वर्गः:आन्ध्रप्रदेशस्य मण्डलानि]]
 
{{stub}}
[[en:Prakasam district]]
[[es:Distrito de Prakasam]]
[[gu:પ્રકાસમ જિલ્લો]]
[[hi:प्रकासम जिला]]
[[it:Distretto di Prakasam]]
[[ka:პრაკასამი (ოლქი)]]
[[mr:प्रकाशम जिल्हा]]
[[no:Prakasam (distrikt)]]
[[pa:ਪ੍ਰਕਾਸਮ ਜ਼ਿਲਾ]]
[[pl:Prakasam (dystrykt)]]
[[pnb:ضلع پاراکسم]]
[[pt:Prakasam (distrito)]]
[[ru:Пракасам]]
[[sv:Prakasam]]
[[ta:பிரகாசம் மாவட்டம்]]
[[te:ప్రకాశం జిల్లా]]
"https://sa.wikipedia.org/wiki/प्रकाशमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्