"आफ्रिकाखण्डः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ७१:
==वैशिष्ट्यानि==
सहारामरुभूमिः, नैल्-नदी, सरोवराः, विक्टोरियाजलपातः, पिरमिड्भवनानि, जलबन्धाः, जलविद्युच्छक्तिः, उष्ट्रः, खर्जूरवृक्षाः, अबुसिम्बेल्देवालयः, आफ्रिकानाभाषा, नैल्नद्याः संस्कृतिः, त्सेत्से नामकः महामक्षिका, उष्ट्रपक्षी, मेडीटरेनियन्-वातावरणयुक्ताः उत्तरकरावलीप्रदेशाः च अस्य खण्डस्य विशेषाः । अल्पजनसम्मर्दयुक्तेषु उत्तरभागेषु यवनाः, दक्षिणभागेषु नेग्रायिड्कुलीयाश्च वसन्ति । दक्षिणाफ्रिका जिम्बाब्वेप्रदेशेषु श्वेताः दृश्यन्ते ।
 
[[वर्गः:आफ्रिकाखण्डः]]
"https://sa.wikipedia.org/wiki/आफ्रिकाखण्डः" इत्यस्माद् प्रतिप्राप्तम्