"उपनिषद्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ५:
‘शोपेन होवेर’ (Shopen Hower) नामा प्रसिध्दो वैदेशिको दार्शनिक उपनिषदः स्वगुरुषु गणयति स्म । सम्प्रत्यपि पाश्चात्त्येषूपनिषदां महान् प्रभावो विद्यते, प्रायः सर्वारवेव सभ्यभाञास्वासामुपनिषदामनुवादो जातः । भारतीयविज्ञानभण्डारस्य आधारशिलाः भवन्ति चत्वारः वेदाः इति सर्वैः ज्ञायते । प्रत्येकः वेदः विभागचतुष्टयेन पुष्टः । ते विभागाः संहिता ब्राह्मणम् आरण्यकम् '''उपनिषत्''' इति प्रसिद्धाः । अत्र उपनिषत् तत्त्वज्ञानपरा, वेदान्तः इति ख्याता च ।
===उपनिषद्रचनाकालः===
 
===उपनिषन्नाम का ?===
उप नि पूर्वकस्य विशरणगत्यवसादनार्थकस्य षद्लृ धातोः निष्पन्नः शब्दः एव उपनिषदिति । उपनिषीदतीति उपनिषत् । वेदस्य रहस्यविद्यासङ्ग्रहात्मको भागः गुरुसमीपतः पठनीयतत्त्वांशः एव उपनिषत् । इयमुपनिषत् प्रस्थानत्रये अन्यतमः श्रेष्ठः भागः । प्रस्थानत्रयं नाम ब्रह्मसूत्रम् उपनिषदः भगवद्गीता च । भारतीयदर्शनानां मूलभूताः उपनिषदः एव ।
===उपनिषत्भागाः===
सर्वोपनिषदां मध्ये सारमष्टोत्तरं शतम् इत्येतस्मात् अनेकाः उपनिषदः । तत्र प्रसिद्धाः अष्टोत्तरशतं चेति ज्ञायते । तथापि उपलभ्यमानासु १०८ उपनिषत्सु दशोपनिषदः सुप्रसिद्धाः श्रीमदाचार्यशङ्करभगवत्पादानां भाषैः अलङ्कृताश्च ।
::'''ईश - केन - कठ - प्रश्न - मुण्ड - माण्डूक्य - तैत्तिरि'''
::'''ऐतरेयं च छान्दोग्यं बृहदारण्यकं दश ॥''' इति ।
===उपनिषत्प्रतिपादितानि परमतत्त्वानि===
न्याय-वैशेषिक-साङ्ख्य-योग-मीमांसा-वेदान्तादिषु दर्शनेषु तत्तन्मतस्थापकप्रमाणानि उपनिषत्तत्त्ववाक्यान्येव । आधिभौतिक-आधिदैविक-आध्यात्मिकेभ्यः त्रिभ्यः दुःखेभ्यः मोचनं प्राप्य चतुर्विधपुरुषार्थेषु धर्मार्थकाममोक्षेषु जीवनस्य आत्यन्तिकलक्ष्यभूतस्य मोक्षस्य प्राप्त्यर्थं यानि पालनीयानि कार्याणि सन्ति तान्येव उपनिष्त्परमतत्त्वानि ।
''''ब्रह्मसत्यं जगन्मिथ्या'''' ''''जीवो ब्रह्मैव नापरः'''' इत्यतः ''''सत्यं ज्ञानमनन्तं ब्रह्म'''' ''''सर्वं खल्विदं ब्रह्म'''' ''''प्रज्ञानं ब्रह्म'''' ''''स नायमात्मा ब्रह्मविज्ञानमयो'''' इत्यादिभिः उपनिषत्वाक्यैः ब्रह्मनिर्देशं कृत्वा तत्त्वमसि इति बोधयित्वा ''''अहं ब्रह्मास्मि'''' इति परमलक्ष्यं प्रापयति साधकं ब्रह्मविद्या । सर्वोपनिषदां तत्त्वं जीवब्रह्मैक्यमेव हि इत्यलं विस्तरेण ।
पङ्क्तिः २२:
[[Image:Adi Shankara.jpg|thumb|right|200px|उपनिषदां भाष्यप्रणेता शङ्कराचार्यः]]
 
== =उपनिषत् सूची १०८ ===
# [[ईशावास्योपनिषत्|ईश]] = शुक्लयजुर्वेदः, मुख्य उपनिषत्
# [[केनोपनिषत्]] = सामवेदः, मुख्य उपनिषत्
"https://sa.wikipedia.org/wiki/उपनिषद्" इत्यस्माद् प्रतिप्राप्तम्