"पर्वताः" इत्यस्य संस्करणे भेदः

पर्वति - पर्व (पूरणे) '''अतच्''' (उ ३-११०) :पयोधि तर्णक... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
[[File:Nepal Mount Everest And Ama dablam.jpg|thumb|300px|हिमालये गौरीशिखरम्(वामतः) लोस् (मध्ये) अमा दबलम् (दक्षिणतः)]]
पर्वति - पर्व (पूरणे) '''अतच्''' (उ ३-११०)
:पयोधि तर्णकपदं पर्वतं सिकतामयम् ।
:पातालं च स्थलीपृष्ठं प्रैक्षतामितविक्रमः ॥ याद-२२-५१
सीमिते भूप्रदेशे शिखररूपेण स्थितः महा भूराशिः एव पर्वतः । समुद्रस्तरम् आधारीकृत्य स्थितः अत्युन्नतः पर्वतः नाम मौण्टेवरेस्ट्(८,८४८ मी (२९,०२९ पादमितम्)) एशियाखण्डे हिमालये वर्तते । सौरमण्डले अत्युन्नतः पर्वतः नाम '''ओलिम्पस् मान्स्''' (२१,१७१ मी (६९,४५९ पादमितम्)) मङ्गलग्रहे विद्यते ।
एशियाखण्डे ६४%, युरोपखण्डे २५%, दक्षिणामेरिकाखण्डे २२%, आस्ट्रेलियाखण्डे १७%, आफ्रिकाखण्डे ३% भागाः पर्वतप्रदेशाः । भूमौ २४% पर्वतभागाः । १०% जनाः पर्वतीयप्रदेशे निवसन्ति । जगतः बह्व्यः नद्यः पर्वतमूलाः । ५०% मानवाः पर्वतजलमेव अवलम्बन्ते जीवनाय ।
 
==बृहत्पर्वताः==
Line २५ ⟶ २७:
| ७ || ओषानिया || जया || ४८८३ मीटर्मितः
|}
 
[[File:ZugspitzeJubilaeumsgratHoellental.JPG |thumb|left|झुग्स्पिट् - जर्मन्याः उन्नतपर्वतः]]
 
विश्वस्य दश बृहत्शिखराणि । सर्वे हैमालयश्रेण्याम् एव सन्ति ।
Line ३१ ⟶ ३५:
! क्रमसङ्ख्या !! शिखरम् !! औन्नत्यम्
|-
| १ || एवरेस्ट् || ८८४८ मीटर्मितःमीटर्मितम्
|-
| २ || के२ (गोड्विन् अस्टिन्) || ८६११मीटर्मितः८६११मीटर्मितम्
|-
| ३ || काञ्चनगङ्गा || ८५९८ मीटर्मितःमीटर्मितम्
|-
| ४ || ल्होत्से || ८५११ मीटर्मितःमीटर्मितम्
|-
| ५ || यालुङ्ग् काङ्ग् || ८५०२ मीटर्मितःमीटर्मितम्
|-
| ६ || मकालु || ८४८१ मीटर्मितःमीटर्मितम्
|-
| ७ || धवलगिरिः || ८१७२ मीटर्मितःमीटर्मितम्
|-
| ८ || मानास्लु || ८१५६ मीटर्मितःमीटर्मितम्
|-
| ९ || चो ओयु || ८१२६ मीटर्मितःमीटर्मितम्
|-
| १० || नङ्गपर्वतः || ८८४८ मीटर्मितःमीटर्मितम्
|}
 
==युरोपस्य उन्नतानि शिखराणि==
मौण्ट् एवरेस्ट्
यूरोपस्य अत्युन्नतानि शिखराणि । शिखरत्रयं रषिया देशस्य काकसस् पर्वतश्रेण्यां सन्ति । अन्यानि अल्फ्स्पर्वतश्रेण्यां सन्ति ।
प्रपञ्चे अत्युन्नतः शिखरःनेपालः तथा टिबेट्सीमायां अस्ति । एतस्य प्राचीनं नाम चामो लुङ्मा इति (टिबेट् जनाः)
{| class="wikitable"
अस्य अर्थः विश्वमातृदेवता ।
|-
यूरोपस्य अत्युन्नतानि शिखराणि । एते रषिया देशस्य काकसस् पर्वतश्रेण्या सन्ति ।
! क्रमसंख्या !! शिखरम् !! औन्नत्यम्
1. एल्ब्रस् ५६३३ मीटर्युतः
|-
2. डैक् तावु ५२०२ मीटर्युतः
| १ || एल्ब्रस् || ५६३३ मीटरमितम्
3. शखर ५०५८ मीटर्युतः
|-
| २ || डैक् तावु || ५२०२ मीटरमितम्
|-
| ३ || शखर || ५०५८ मीटरमितम्
|-
| ४ || मौण्ट् ब्रस् || ४८१० मीटरमितम्
|-
| ५ || माण्टे रोसा || ४६३३ मीटरमितम्
|-
| ६ || वैष्टार्न् || ४५१२ मीटरमितम्
|}
 
रषिया पर्वतान् विहाय युरोपस्य उन्नतशिखराणि अल्फ्स्पर्वतश्रेण्यां सन्ति ।
 
[[File:Mount Kinabalu.jpg|thumb|300px|किनबलुपर्वतः, मलेशिया]]
1. मौण्ट् ब्रस् ४८१० मीटर्युतः
==अत्युन्नतः पर्वतः==
2. माण्टे रोसा ४६३३ मीटर्युतः
प्रपञ्चे अत्युन्नतः पर्वतः मौण्ट् एवरेस्ट् नेपाल-टिबेट्सीमयोः अस्ति । एतस्य प्राचीनं नाम चामो लुङ्मा इति (टिबेट् भाषा) अस्य अर्थः विश्वमातृदेवता । समुद्रतलतः यदि मापयामः तर्हि प्रपञ्चे '''मौण्ट्-एवरेस्ट्''' एव उन्नतः शिखरः ।<br />
3. वैष्टार्न् ४५१२ मीटर्युतः
परन्तु पर्वतस्य मूलतः अग्रं यावत् मापयाम तर्हि हवाये मध्ये स्थितः '''मौना की''' प्रपञ्चस्य अत्युन्नतः पर्वतः । अस्य मूलं समुद्रतले अस्ति । अस्य औन्नत्यं ४२०५ मीटर्मितम् अस्ति । मूलतः १०,२०३ मीटर्मितमस्ति । (एवरेस्टतः अपि १३५५ मीटर्मितं यावत् अधिकः उन्नतः)
 
==अति दीर्घाः पर्वतश्रेण्यः==
पर्वताः(2)
{| class="wikitable"
एवरेस्टतः अपि उन्नतः शिखरः ।रूड्यां यथा अस्ति तथा समुद्रतलतः यदि मापयामः तर्हि प्रपञ्चे मौण्ट्-एवरेस्ट् एव उन्नतः शिखरः ।
|-
परन्तु एकस्य पर्वतस्य मूलतः अग्रं यावत् मापयाम तर्हि हवाये मध्ये स्थितः मौना की प्रपञ्चस्य अत्युन्नतः शिखरः । अस्य मूलसः समुद्र तले अस्ति । अस्य औन्नत्यं ४२०५ मीटर्युतम् अस्ति । मूलतः १०,२०३ मीटर्युतमस्ति । (एवरेस्टतः अपि १३५५ मीटर्-अधिकः )
! क्र सं !! पर्वतश्रेणी !! स्थानम् !! दैर्घ्यम्
अतेदीर्घाः पर्वतश्रेणिः- प्रपञ्चे अतिदीर्घा पर्वतश्रेणी हिन्दू महासागर-शान्तसागरयोः अन्तर्गता । एतां अन्यैः चतुर्भिः बृहत्पर्वतश्रेणीभिः सह अत्र प्रदत्ता
|-
अ)हिन्दूसागरशान्तसागरयोः मध्ये निगूहिता पर्वतश्रेणी ३०,७२० किलोमीटर्युता
| १ || हिन्दूसागरशान्तसागरयोः मध्ये || निगूहिता पर्वतश्रेणी || ३०,७२० किलोमीटर्युता
आ) आण्डीस् दक्षिण-अमेरिका ७.२४० किलोमीटर्युता
|-
इ) राकिपर्वतश्रेणी उत्तर-अमेरिका ६,०३० किलोमीटर्युता
ई)| हिमालयकाराकोरं|| आण्डीस् || दक्षिण-हिन्दूकुशश्रेणी एषियाअमेरिका || ३,८६०७.२४० किलोमीटर्युता
|-
उ)ग्रेट् डिवैड्ग् रेञ्ज् ओषानिया(आस्ट्रेलिया ) ३.६२० किलोमीटर्युता
| ३ || राकिपर्वतश्रेणी || उत्तर-अमेरिका || ६,०३० किलोमीटर्युता
पर्वतारोहणविक्रमः
|-
पर्वतारोहणसाहसक्रीडायाः आरम्भः १८ शततमे वर्षे अभवत् ; दक्षिणयूर्रोपस्य आल्प्स्पर्वतश्रेण्यां आल्पैनस्य मौण्ट् ब्ल्लङ्क् शिखरस्य औन्नत्यं ४८१० मीटर्युतम्, क्रि.श १७८६ तमे वर्षे अरूढः । क्रि.श १८७० तमवर्षे प्रायः आल्पैन्पर्वतश्रेणीषु स्थिताः सर्वे शिखाराः आरोढाः । अनन्तरं जगतः अन्यबृहतशिखरान् आरोढुम् आरब्धवन्तः ।
| ४ || हिमालयकाराकोरं-हिन्दूकुशश्रेणी|| एशिया || ३,८६० किलोमीटर्युता
एवरेस्ट शिखरारोहणम् –विविधेषु वर्षेषु यात्रायाः विवरणं अत्र प्रदर्शितम् । एवरेस्ट्शिखरं प्रथमतया १९५३ तमे वर्षे हिलरि ,तेनसिंहः च आप्नुताम ।
|-
अ) प्रायः ८३२० मीटरमितः १९२२
| ५ || ग्रेट् डिवैड्ग् रेञ्ज् || आस्ट्रेलिया || ३.६२० किलोमीटर्युता
आ) प्रायः ८५७० मीटरमितः १९२४
|}
इ) प्रायः ८५७० मीटरमितः १९३३
ई) प्रायः ८५९९ मीटरमितः १९५२
उ) प्रायः ८८४८ मीटरमितः १९५३
 
==पर्वतारोहणविक्रमः==
पर्वतारोहणसाहसक्रीडायाः आरम्भः १८ शततमे वर्षे अभवत् ; दक्षिणयूरोपस्य आल्प्स्पर्वतश्रेण्याम् आल्पैनस्य मौण्ट् ब्ल्लङ्क् शिखरम् (औन्नत्यं ४८१० मीटर्मितम्) क्रि.श १७८६ तमे वर्षे अरूढम् । क्रि.श १८७० तमवर्षे प्रायः आल्पैन्पर्वतश्रेणीषु स्थितानि सर्वाणि शिखाराणि आरूढानि । ततः जगति अन्यबृहतशिखराणाम् आरोहणम् आरब्धम् ।
विविधखण्डेषु प्रथमतया शिखरारोहणं कस्मिन् वर्षे अभवत् इति अत्र प्रदत्तम्
{| class="wikitable"
एवरेष्ट्पर्वतः १९५३
|-
अकाङ्कागुवा १८९७
! पर्वतः !! वर्षम्
म्याक् किन्ले १९१३
|-
किलिमञ्जारो १८८९
| एवरेष्ट्पर्वतः || १९५३
एल्ब्रस् १८७४
|-
विन्सन् म्यसिफ् १९६६
| अकाङ्कागुवा || १८९७
जया १९६२
|-
==अग्निपर्वताः==
| म्याक् किन्ले || १९१३
क्रियाशीलाः अग्निपर्वताः -जगति प्रायः ५०० तः ८०० क्रियाशीलाः अग्निपर्वताः सन्ति इति ऊहितम् ।
|-
प्रतिवर्षं २० तह् ३० पर्वताः एव स्फोटन्ते ।केवलं इटलिदेशस्य स्ट्रोम्बोले , हवाय्याः अनेकाः ज्वालामुख्यः च निरन्तरं स्फोटन्ते ।
| किलिमञ्जारो || १८८९
अग्निपर्वतस्य आकारः
|-
अग्निपर्वतानां द्वौ निर्वेधौ अत्र प्रदत्तौ ।
| एल्ब्रस् || १८७४
शङ्खाकारस्य अगिनिपर्वताः-एतान् विज्ञानिनः स्तराग्निपर्वताः इति कथयन्ति । अधिकगर्ताकारयुताः उन्नताः सानुप्रदेशाः । जपान्देशस्य फ्यूजि अग्निपर्वतः अस्य उदाहरणम् भवति ।
|-
===अधोमुखाः अग्निपर्वताः===
| विन्सन् म्यसिफ् || १९६६
हवाय्याह् मौना लोअ –पर्वत इव एतेषां सानुः तीक्ष्णः भवति । एषः अधोमुखीकृता स्थालिका इव भाति ।
|-
व्याप्तिः- मानचित्रे जगतः अधिकाग्निपर्वतप्रदेशाः अङ्क्तिताः । एतेषु एषिया भूखण्डस्य समीपे स्थितेषु तेषु द्वीपेषु एव अधिकसंख्यया सन्ति ।
| जया || १९६२
निष्क्रियाः अथवा शान्ताः अग्निपर्वताः ।
|}
कश्चनक्रियाशीलरहितः अग्निपर्वतः सुप्तावस्थायां भवेत् । अथवा सः प्रशान्तः भवेत् । काचित् निष्क्रिया ज्वालामुखी
क्रमेण लावारसम् प्रवाहयेत् । प्रशान्तः अग्निपर्वतः कदापि न स्फुटति ।
तौलनिकं औन्नत्यम् –अ)
अ)अण्टोफल्ल(दक्षिण-अमेरिका)-अतीव-उन्नतः क्रियाशीलः अग्निपर्वतः,६४५० मीटरुन्नतः।
आ)लुल्लैल्लाको (दक्षिण-अमेरिका) –अतीव-उन्नतः निष्क्रियः अग्निपर्वतः , ६७२३ मीटरुन्नतः ।
इ)अकाङ्कागुवा(दक्षिण-अमेरिका)- अतीव-उन्नतः प्रशान्तः अग्निपर्वतः,६९६० मीटरुन्नतः ।
ई) एवरेस्ट्(भारतम्) अतीव-उन्नतः ज्वालामुखहीनः पर्वतः ।८८४८ मीटरुन्नतः ।
अतीवबृहदास्फोटः
१८१५ तमे वर्षे इण्डोनेषियादेशे संवृत्तः टाम्बोरा अग्निपर्वतस्य स्फोटः ।
अस्मिन् स्फोटे उत्पन्ना शक्तिः २०,००० मेगटन्स् टिएन्टि(8×1019 औल्स्)शक्त्या समा ।
टाम्बोरा अग्निपर्वतस्य औन्नत्यं ४१०० मीटर्तः २५०० मीटर सञ्जातम् ।
आस्फोटनशक्तिः-
विगतेषु त्रिसहस्रवर्षेषु इण्डोनेषियादेशे क्राकटोवायां प्रवृत्ताग्निस्फोटः एव अतीव बृहत् स्फोटः । एषः स्फोटः (अ) १५०० मेगाटन् टिएन्टि(6×1018 औल्स्) शक्त्या समः ।
एषः कस्यापि परमाणुस्फोटात् २५ गुणः अधिकशक्तियुतः आसीत् ।
"https://sa.wikipedia.org/wiki/पर्वताः" इत्यस्माद् प्रतिप्राप्तम्