"सुनामी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:US Navy 050102-N-9593M-031 A village near the coast of Sumatra lays in ruin after the Tsunami that struck South East Asia.jpg|thumb|right|300px| त्सुनामी एतया सुमात्राद्वीपे कृतं महती हानि:।]]
'''त्सुनामी''' इति काचित् समुद्रजलस्य एका दीर्घा घातका च श्रुंखला। त्सुनामी भूकम्पेन ज्वालामुख्या वा भूता समुद्रजलस्य धूता। त्सुनामी साधारणत: भूकम्पॆन पश्चात् आगच्छति। त्सुनामी इति जपानीभाषायां द्विशब्दानां सन्धि:। '''''त्सु''''' इति शब्दस्य अर्थ: द्वीप: '''''नामी''''' इति शब्दस्य अर्थ: ऊर्मि: च। त्सुनामी एनया कृतं ऊर्म्या: च समुद्रस्य ऊर्म्यऊर्मय: च नैव तुल्या:। त्सुनामी एतया: तरंगा: अतीव उच्चानि लम्बानि च। एता: ऊर्म्यऊर्मय: सामान्या: वा उत्तुंगा: वा दृश्यते। अधुना नैके प्रकारै: त्सुनामी ऊर्म्या: संशोधनं शक्यम् अभवत्। कस्मिन्नपि क्षेत्रे यदि भूकम्प: समुत्पतित: तर्हि त्सुनामी तरंगै: काचिद्धानि: भवति वा न वा एतॆषां पूर्वसूचनापि दीयते। विविधै: प्रकारै: सूचना: ददित्वा अपि त्सुनामी ऊर्मीनां निष्कासनं न करणीय:। तदा त्सुनामी एका महती विपत्ति:। २००४ तमॆ ख्रिस्तवर्षे भूता त्सुनामी अतीव हानिकारका अभूत्। अधुना संशोधकानां चिन्तनीय: विषय: यत्- दीर्घा: दृढा: भूकम्पै: न च त्सुनामी समुत्पन्ना किन्तु अबलाढ्यै: भूकम्पै: तु काचिद्धानिहानि: भवति- किं युक्तमेतत्?
 
==इतिहास:==
पङ्क्तिः १२:
मम भूमिकया एतस्या: आपत्या: कारणं भूकम्प: अस्ति। यं बिन्दुम् अभित: भूकम्पस्य वॆदना अतीव तीव्रा तस्य एव बिन्दुस्योपरि समुद्रतरंगा: उड्डयन्ति। द्विशक्त्या समुद्रं हानि: लभते। मम दृष्ट्या तु भूकम्पॆन विना एषा हानि: अशक्या एव।
</poem>
रोमदेशे अम्मालिनस मारसॆलस(रॆस गॆस्तान्तर्गतं २६।१०।१५-१९) इति नाम्न: इतिहासकारॆण त्सुनामी एतस्या: कारणं संशोधित:।यदि [[जापान|जपानदेश:]] त्सुनामी विपत्त्या: सर्वाधिक: पीडित: देश: तर्हि सुमात्राद्वीपे आगता २००४ तमॆ ख्रिस्तवर्षस्य त्सुनामी सर्वाधिका हानिकारका भूता। एतया २,३०,००० मृत्यव: अभवत्।[[File:2004-tsunami.jpg|thumb|right|200px|समुद्रतीरे आगता: त्सुनामी तरंगा:]]
==त्सुनामी तरंगाणां विशेषता==
[[File:Propagation du tsunami en profondeur variable.gif|thumb|left|100px|समुद्रतीरस्य समीपे आगता तरंगाणां उच्चता वर्ध्यते।]]
त्सुनामी तरंगा: द्विकारणयो: हानि: कुरुत:।प्रथम: यत्- जलस्य अतीव दीर्घ: जाड्य: च व्यापकता। द्वितीय: च यत्- अतीव आक्रामकया शक्त्या आगता: तरंगा:।सामान्या: तरंगा: २ मीटर तरंगा: अस्ति तर्हि त्सुनामी तरंगा: १५ मीटर वा उचिता: वा अस्ति। त्सुनामी इति विपत्त्या: बहव: कारणा: अस्ति किन्तु अत्र ते न उपलब्धा:। आंग्लभाषायां विकिपीडिया तेषां यॊग्य: मार्गदर्शन: करोति।
 
===त्सुनामी विपत्तय:===
[[File:TsunamiHazardSign.svg|thumb|left|200px|त्सुनामी अधिसूचनाया: चिह्न:]]
{| class="wikitable"
|-
!क्र।
!आपत्ति: नाम
!स्थान:
!दिनांक:(ख्रिस्ताब्दे)
!भूकम्पस्य तीव्रता
|-
|१
|कस्काडीया त्सुनामी
|वैकुवरद्वीपा:, कनाडा
|२६ जानेवारी, १७०० तमे
|९।०
|-
|२
|होएई त्सुनामी
|होएई, कोची प्रभागे, जपान
|२६ ओक्टॊबर,१७०७
|८।४
|-
|३
|पश्चिम होक्काईडो त्सुनामी
|पश्चिम होक्काईडो, जपान
|२९ ओगस्ट, १७४१
|
|-
|४
|महती लिस्बोन त्सुनामी
|लिस्बोन, पोर्तुगल
|१ नोवॆम्बर, १७७५
|८।५-९।०
|-
|५
|महती याएयामाद्वीपा: त्सुनामी
|याएयामाद्वीपा:, ओकिनावा, जपान
|४ अप्रैल, १७७१
|७।४
|-
|६
|उनझेन पर्वता: त्सुनामी
|उनझॆन पर्वता:, नागासाकी प्रभाग:, क्युशू, जपान
|२१ मे, १७९२(ज्वालामुखी तु फेब्रुवारी तमे प्राभूता)
|६।४
|-
|७
|सुमात्रा त्सुनामी
|सुमात्राद्वीप:, इंडोनेशिया
|२५ नोवॆम्बर, १८३३
|८।८-९।२
|-
|८
|आन्सेई महती त्सुनामी
|आईची प्रभाग:, शिझोऊका प्रभाग:, वाकायामा प्रभाग: एहिमे प्रभाग: च
|अनुक्रमेण ४ नोवेम्बर, ५ नो।, ७ नो। च, १८५४
|८।४-७।४
|-
|९
|आन्सेई त्सुनामी
|एडो, जपान
|१८५५ तमॆ
|७।०
|‌-
|}
[[वर्गः:विपत्ति:|त्सुनामी]]
 
"https://sa.wikipedia.org/wiki/सुनामी" इत्यस्माद् प्रतिप्राप्तम्