२३
सम्पादन
(लघु) (r2.6.4) (Robot: Adding ckb:زمانی سانسکریت) |
|||
सङ्गीतशास्त्रप्रसिद्धं तारमन्द्रत्वभेदं निमित्तीकृत्य स्वराणां उदात्तः, अनुदात्तः, स्वरित इत्यन्यथापि त्रैविधमस्ति।
[[चित्रं:
अयमपि भेदः सूत्रकारवचनैरेवोच्यते -
::उच्चैरुदात्तः। नीचैरनुदात्तः। समाहारः स्वरितः।
|
सम्पादन