"संस्कृतम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १०३:
 
सङ्गीतशास्त्रप्रसिद्धं तारमन्द्रत्वभेदं निमित्तीकृत्य स्वराणां उदात्तः, अनुदात्तः, स्वरित इत्यन्यथापि त्रैविधमस्ति।
[[चित्रं:File:Rigveda MS2097.jpg|thumb|right|550px|ऋग्वेदस्य प्रथमं सूक्तम् - उदात्तोऽनुदात्तस्वरितचिह्नानिसहितम्]]
अयमपि भेदः सूत्रकारवचनैरेवोच्यते -
::उच्चैरुदात्तः। नीचैरनुदात्तः। समाहारः स्वरितः।
"https://sa.wikipedia.org/wiki/संस्कृतम्" इत्यस्माद् प्रतिप्राप्तम्