"नीतिशतकम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
:दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तयॆ ।
:स्वानुभूत्यॆकमानाय नमः शान्ताय तॆजसॆ ॥
अयं नीतिश्तकस्य मङ्गलश्लोकः ।
==स्वरूपः==
पङ्क्तिः २४:
:राजन् ! दुधुक्षसि यदि क्षितिधेनुमेनां
:तेनाद्य वत्समिव लोकममुं पुषाण ।
:तस्मिंश्च स्म्यगनिशंसम्यगनिशं परिपोष्यमाणे
:नानाफलं फलति कल्पलतेव भूमिः ॥
 
पङ्क्तिः ३१:
:तर्षन्ति भूरिविषयाश्च न लोभपाशा
:लोकत्रयं जयति कृत्स्नमिदं स धीरः ॥
 
:
:बोद्धारो मत्सरग्रस्ताः प्रभवः स्मयदूषिताः ।
:अबोधोपहताश्चान्ये जीर्णमङ्गे सुभाषितम् ॥
 
[[वर्गः:संस्कृतग्रन्थाः]]
"https://sa.wikipedia.org/wiki/नीतिशतकम्" इत्यस्माद् प्रतिप्राप्तम्