"उळवी" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
==उळवी- दाण्डेली==
[[File:Channa-Basaweshwara-temple-Dharwad.jpg|200px|thumb|'''चेन्नबसवेश्वरदेवालयः''']][[कर्णाटक]]राज्यस्य [[उत्तरकन्नडमण्डलम्|उत्तरकन्नडमण्डले]] स्थितं नगरंद्वादशशतकेनगरमिदम् । द्वादशशतके शिवशरणानां क्रान्तेरनन्तरं चेन्नबसवण्णेन सह शरणाः उळवी प्रदेशे वने वासं कृतवन्तः। शरणानां नाम्ना अत्र अनेकाः गुहाः सन्ति ।अ अक्कनागम्म, मडिवाळमाचय्य, किन्नरिबोमय्यः इत्यादि शरणानां समाधिस्थानानि अत्र सन्ति। अस्य महामने इति कथयन्ति। "मने" इत्युक्ते कन्नडभाषायां गृहं इत्यर्थः । महतां मने=गृहम् महामने महागृहम् इत्यर्थः । चेन्नबसवण्णस्य समाधिः अपि अस्ति । इदम् क्षेत्रम् उत्तरकन्नडमण्डले प्रख्यातं प्रवासिधाम । उळ्विक्षेत्रात् अनतिदूरे "काळीनदी" प्रवहति । कोडसळ्ळि जलाशयः, विद्युदुत्पादनकेन्द्रमपि द्र्ष्टुं शक्यते ।
शिवरात्रिपूर्वपूर्णिमायाम् अत्र चेन्नबसवण्णयात्रामहोत्सवः भवति। प्रकृतिसौन्दर्यस्य अत्र विशेषानुभवः भवति।
 
"https://sa.wikipedia.org/wiki/उळवी" इत्यस्माद् प्रतिप्राप्तम्