"उशीनरः" इत्यस्य संस्करणे भेदः

सः यादवकुलस्य राजा आसीत् । '''उशीनरश्च विक्रान्... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः १:
सः यादवकुलस्य राजा आसीत् । '''उशीनरश्च विक्रान्तो वृष्णयस्ते प्रकीर्तितः''' भा-भारतम् । अनुराजकुले जातः भोजदेशं शसास च । ययातिराजपुत्रीं माधवीं पर्यणैषीत् । अनयोः शिबिः नाम पुत्रो जज्ञे । अतः शिबिचक्रवर्ती उशीनरस्य अपत्यं पुत्रः औशीनरः इति कथ्यते ।
 
*[[प्राचीन-वंशावली]]
"https://sa.wikipedia.org/wiki/उशीनरः" इत्यस्माद् प्रतिप्राप्तम्