"ऋग्वेदः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''ऋग्वेदः''' सनातनधर्मस्य मूलग्रन्थः। चतुर्मुखब्रह्मणः पूर्वदिङ्मुखान्निस्सृत ऋग्वेदः । एतस्य १०१७ सूक्तानि सन्ति। पण्डितानां मतानुसारं ऋग्वेदस्य कालः ५,००० वर्षेभ्यः प्राक् ।
 
ज्ञानार्थकविद्धातोः निष्पन्नः वेदशब्दः । अपौरुषेयं वाक्यं वेदः इति सायणाचार्यः । इष्टानिष्टपरिहारयोः अलौकिकमुपायं यो वेदयति सः वेदः इति भाष्यभूमिकायाम् । वेदः एव श्रुतिः आम्नायः आगमः इत्यादिः श्रूयते । ब्रह्मणः मुखात् निर्गतं वेदं चतुर्धा विभज्य कृष्ण्द्वैपायनः वेदव्यासः सञ्जातः । एवं वेदाः चत्वारः ऋग्-यजु-साम-अथर्वाणः इति ॥
पङ्क्तिः २९:
ऋग्वेदस्य ब्राह्मणभागद्वयं ऐतरेयकौषीतकीति, आरण्यकानि ऐतरेय-कौषीतकि-शाङ्खायनादीनि त्रीणि, दश उपनिषदश्च विद्यन्ते ॥
 
[[वेदः|वेदेषु]] आदिमः '''ऋग्वेदः''' हिन्दुधर्मस्य मूलग्रन्थः अस्ति । ऋग्वेदः ४५०० वर्षेभ्यः प्राग् संग्रथित: इति ते मन्यन्ते । अत्र १०१७ सूक्तानि सन्ति । तस्य श्लोकाः विविधादेवानां सम्बद्धा: सन्ति - यथा [[इन्द्रः]], [[अग्निः]], [[वायुः]] इत्यादय: । ऋग्वेदस्य १०५८९ संहिताः, १०२८ सूक्तानि च १० मण्डले विभाजिता: सन्ति । महामुनि [[वेदव्यासः|व्यासस्य]] निर्देशे पैलः ऋग्वेदस्य संहितानाम् निर्माणम् अकरोत् । यज्ञेषु देवताह्वानेऽयं वेदभाग उपयुज्यते । यज्ञेषु ऋग्वेदमन्त्रपठनकर्ता "होता" इत्युच्यते । ==आयुर्वेदः== ऋग्वेदस्य ==उपवेदः== ।
 
==पश्यतु==
"https://sa.wikipedia.org/wiki/ऋग्वेदः" इत्यस्माद् प्रतिप्राप्तम्