"मुत्तुस्वामी दीक्षितः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{Infobox musical artist
|Name = मुत्तुस्वामी दीक्षितः
|Img = Dikshitar.png
|Background = solo_singer
|Birth_name =
|Alias = मुत्तुस्वामी
|Born =
|Died =
|Origin = [[विरिञ्चिपुरम्, [[आन्ध्रप्रदेशराज्यम्]], [[भारतम्]]
|Genre = [[कर्णाटकशास्त्रीयसङ्गीतम्]]
|Occupation = [[कर्णाटकसङ्गीतम्|कर्णाटकसङ्गीत]][[वाग्गेयकारः]]
|Years_active =
|Label =
|Website =
}}
[[चित्रम्:Dikshitar.png|thumb|250px|मुत्तुस्वामीदीक्षितः]]
<big>मुत्तुस्वामी दीक्षितः</big> [[कर्णाटकसङ्गीतम्|कर्णाटकसङ्गीतस्य]] सङ्गीतस्य मूर्तित्रयेषु अयम् अन्यतमः । अतिविरलेषु रागेषु कृतीः रचितवान् इति अस्य सङ्गीतज्ञेषु विशिष्ठं स्थानमाप्नोति । अस्य सर्वकृतिषु " गुरुगुह " इति नामाङ्कनं भवति ।
 
=='''बाल्यं शिक्षा च'''==
अस्य पूर्वजाः [[तमिळुनाडुराज्यम्|तमिळुनाडुराज्यस्य]], जनाः । [[आन्ध्रप्रदेशराज्यस्य|आन्ध्रप्रदेशराज्यस्य]] च सीमाप्रदेशस्य विरिञ्चिपुरस्य निवासिनः । अस्य पिता रामस्वामी दीक्षितःमहान् मेधावी सङ्गीतविद्वान् । मुत्तुस्वामिनः जन्म तमिळुनाडुराज्यस्य तिरुवारूरुग्रामे अभवत् । स्वस्य जीवनकाले विविधप्रान्तेषु अटन्, बहुत्र वासं कुर्वन्, अन्ते तिरुनेव्वेलिसमीपस्य एट्टयपुरम् इति स्थाने आश्रयं प्राप्तवान् । अस्य सङ्गीतशैली नारिकेलपाकः इति वदन्ति । नारिकेलफलमिव अस्य कृतयः दृष्टुं कठोराः इव भासते किन्तु अन्तः रसमाधुर्यं भवति । अत्युत्तमवाग्गेयकारत्वस्य दर्शनम् एतत् ।
 
==दैवकृपा सङ्गीतसिद्धिः च==
"https://sa.wikipedia.org/wiki/मुत्तुस्वामी_दीक्षितः" इत्यस्माद् प्रतिप्राप्तम्