"पृथ्वी" इत्यस्य संस्करणे भेदः

(लघु) Robot: Adding lez:Ччил
No edit summary
पङ्क्तिः ३०:
}}
 
'''पृथ्वी''' [[सूर्यमंडल|सूर्यमण्डले]] तृतीयः ग्रहः अस्ति । ग्रहाणां गुरुत्वानुगुणं पञ्चमस्थाने भवति । एषा कदाचित् लोक:, वैज्ञानिकभाषायां '''earth''' वा अपि भाष्यते। पृथिवी ४।५४ कोटिवर्षेभ्य: प्राक् जनिमलभत। जैवविविधता एतस्या: ख्याति:। पृथिव्या: पर्यावरणं कालश: तस्या: वातावरणं विध: कृतं तेन च जीवसृष्टि: निर्मिता। पृथिव्या: उपरि एका ''ओझोन'' नाम्ना पट्टिका अस्ति। एतस्या: पृथिव्या: रक्षण: भवति। जलेन विना जीवितं व्यर्थम् इति उक्तं सत्य:। जलस्य लाभ: पृथिव्याम् अतीव। अत: पृथिव्यां जीवन: सुसह्य: अस्ति।
 
[[वर्गः:सूर्यमण्डलम्|पृथ्वी]]
"https://sa.wikipedia.org/wiki/पृथ्वी" इत्यस्माद् प्रतिप्राप्तम्