"लक्ष्मीबाई" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) The file Image:Jhansi_Ki_Rani.jpg has been removed, as it has been deleted by commons:User:Fastily: ''No source since 12 April 2012''. ''Translate me!''
पङ्क्तिः २४:
 
[[चित्रं:Rani of jhansi.jpg|thumb|राज्ञी लक्ष्मीबायी]]'''झान्सीराणीलक्ष्मीबाय्याः''' जन्म १८३५तमे संवत्सरे नवेम्बरमासस्य १९ तमे दिनाङ्के अभवत् । सा १८५८ तमे वर्षे जूनमासस्य १७ दिनाङ्के दिवङ्गता। लक्ष्मीबायी वारणास्यां अजायत। सा '''झान्सी की राणी''' इति नाम्ना अवर्धत। भारतस्य प्रथमे स्वातन्त्र्यसङ्ग्रामे तस्याः प्रमुखं योगदानम् अस्ति। सा आङ्लविरोधनीते: प्रतीका आसीत्। लक्ष्मीबायी उत्तरभारतस्थितस्य झान्सीराज्यस्य राज्ञी आसीत्। सा आङ्लेयान् विरुद्ध्य भारतस्य स्वातन्त्र्यसङ्रामम् आरब्धवती।
 
[[File:Jhansi Ki Rani.jpg|thumb|झान्सी की राणी धारावाही]]
महाराज्ञी लक्ष्मीः
कः खलु भारतीयः वीरांगनायाः महादेव्याः लक्ष्म्याः लोकपावनं नामधेयम् न जानाति ? इयं निजैः पराक्रमैः विस्मितान् अकरोत् सकलान् जनान् । अस्याः जयनादाः कापुरुषानपि नूतनोत्साहेन समन्वितान् अकुर्वन् । इयमेव च मषा अकरोत् अबलेति पर्यायं नारीणम् ।
"https://sa.wikipedia.org/wiki/लक्ष्मीबाई" इत्यस्माद् प्रतिप्राप्तम्