"भगवद्गीता" इत्यस्य संस्करणे भेदः

(लघु) r2.7.1) (Robot: Adding lv:Bhagavadgīta
पङ्क्तिः ७:
:''गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः ।''
:''या स्वयं पद्मनाभस्य मुखपदमाद्विनिः सृता ॥''
 
:''सर्वोपनिषदो गावो दोग्धा गोपालनन्दन: ।''
:''पार्थो वत्स: सुधीर्भोक्ता गीतामृतदुहे नम: ॥''
वासुदेव-पार्थयोः संवाद रुपायाः गीताया अवसाने अर्जुन उवाच । “ नष्टो ,मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत । स्थितोऽस्मि गतसंदेहः करिष्ये वचनं तव” । अनेन मोहनाश प्रश्नप्रतिवचनेन सरशास्त्रार्थज्ञान-फलमेतावदेवेति निश्चितं दर्शितं भवति । यतो ज्ञानान्मोहनाश आत्मस्मृतिलाभश्चेति । तथा च श्रुतावनात्मविच्छोचामीत्युपन्यस्यात्मज्ञानेन सर्वग्रन्थिविप्रमोक्ष उक्तः भिद्यते हृदयान्थिस्तत्र को मोहः कः शोकः एकत्वमनुपश्यतः इति च मन्त्रवर्णः । एतस्याः गीतायाः शास्त्रत्वे भगवतः स्ववचनमेव प्रमाणम्-
 
"https://sa.wikipedia.org/wiki/भगवद्गीता" इत्यस्माद् प्रतिप्राप्तम्