"विष्णुः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{Hdeity infobox
| Image = Vishnu Kumartuli Park Sarbojanin Arnab Dutta 2010.JPG
| Caption =
| Name = विष्णु:
|देवनागरी = विष्णु:
|Image_size = 200px
}}
'''विष्णुः''' सनातनधार्मिकाणां प्रमुखः देवः अस्ति। सः त्रिमूर्तिषु एकः। विश्वरक्षकः च। तस्य पत्नी लक्ष्मीः। वाहनं गरुडः। आदिशेषस्य उपरि तस्य शयनम्।
==दशावताराः==
Line ९ ⟶ १६:
*वराहः - हरिः वराहरूपेण आविर्भूय हिरण्याक्षं हत्वा भुवम् अरक्षत्।
*नृसिंहः - नारयणः असुरं हिरण्यकशिपुम् अमारयत् ।
*वामन: - दानशूरस्य बले: गर्वहरणं कृत्वा तम् अमारयत्।
वराहः नृसिंहः वामनः परशुरामः रामः कृष्णः बलरामः/बुद्धः कल्की च। सः अस्ति करुणापरः । तस्य भक्ताः वैष्णवाः इति कथ्यन्ते।
*परशुराम: - २१ पृथिवीप्रदक्षिणा कृत्वा १०८ तीर्थक्षेत्राणां संशोधित:।
*राम: - रावणम् अमारयत् । युगे एकमेव पुरुषोत्तम:।
*कृष्ण: - कंसं बाल्ये एव अमारयत्। महाभारतयुद्धे सहभाग: गीतोपदेशकर्ता च।
*बौद्ध: - कलियुगे सिद्धपुरुष: जनहितकर्ता च ।
*कलकी - कलियुगे दुष्टानां संहारं कर्तुं आविर्भविष्यति।
 
==नाम==
Line १६ ⟶ २८:
विष्णुः चतुर्भुजः अस्ति। तेषु पाञ्चजन्यम्-शङ्खम् सुदर्शन-चक्रम् कौमोदकी-गदाम् पद्मम् च धारयति। उक्तञ्च "वनमाली गदी शार्ङ्गी शङ्खी चक्री च नन्दकी श्रीमान् नारायणोर्विष्णुः वासुदेवोभिरक्षतु” इति। सः मेघश्यामः अस्ति। तस्य वक्षः श्रीवत्सेन अङ्कितः। सः कौस्तुभमणिं वनमालां च धारयति। सः अनन्तनागे शेते।
==सहस्रनामानि==
भीष्मः युधिष्ठिरस्य विज्ञप्तिम् अनुमन्यमानः विष्णोः सहस्रानामस्तुतिम् अकरोत्। यः विष्णोः सहस्रनामानि जपेत् सः जन्मसंसारबन्धनात् विमुच्यते इति मन्यते। एष: सहस्रनामावली महाभारते अनुशासनिके पर्वणि अस्ति।
 
==आङ्कोरवतमन्दिरम्==
[[File:Awatoceanofmilk01.JPG|thumb|left|200px|आङ्कोरवते समुद्र-मन्थनस्य वर्णनम् - मध्ये विष्णु: अस्ति।]]
आङ्कोरवतमन्दिरं सूर्यवर्मन: नाम्ना कम्बोजस्य राज्ञा कृतम्। एतद्मन्दिरं विष्णो: एव।
<gallery>
File:Halebidu Lakshminarayana.jpg|लक्ष्म्या सहितः नारायणः हलेबिडु
"https://sa.wikipedia.org/wiki/विष्णुः" इत्यस्माद् प्रतिप्राप्तम्