"कौटलीयम् अर्थशास्त्रम्" इत्यस्य संस्करणे भेदः

पङ्क्तिः ३१:
 
==अर्थशास्त्रस्य सार्वकालिकता==
यद्यपि [[राजनीतिः]] युगे युगे परिवर्तमानम्, देशे देशे विभिन्नं सत् वैविध्यं भजते । युगधर्मानुसारं राजधर्मोऽपि परिवर्तनशीलः दृश्यते । देशे विदॆशेष्वपि आधुनिकराज्यशास्त्राणां भाषाः भिद्यन्ते, न तु सार्वजनीना नीतयः । यतः जनाः=प्रजाः राज्ञः सकाशात् रक्षणम् इच्छन्ति । राजा तु प्रजाः सर्वाः पुत्रवत् रक्षेत् । न तु पीडयेत् । तादृशः '''राजा प्रत्यक्षदेवता''' इति प्रशंसापात्रं भवति
 
==चाणक्यनीतिसूत्राणाम् उदाहरणानि==
"https://sa.wikipedia.org/wiki/कौटलीयम्_अर्थशास्त्रम्" इत्यस्माद् प्रतिप्राप्तम्