"कबीरदासः" इत्यस्य संस्करणे भेदः

(लघु) r2.7.2+) (Robot: Adding en:Kabir
No edit summary
पङ्क्तिः १:
[[File:Kabir004.jpg|thumb|right|कबीरदसःकबीरदासः भक्तेन सह]]
सन्तः श्रेष्ठः कविः निर्गुणब्रह्मोपासकः कबीरदासमहोदयः सर्वधर्म समताम्सर्वधर्मसमताम् उपदिष्टवान् उत्तरभारते साधुभिः सह वसन् समाजसुधारणकार्यम्समाजपरिवर्तनकार्यम् अपि कृतवान् । एतेषांएतस्य जयन्तीन्त्युत्सवंजयन्त्युत्सवं ज्योष्ठमासस्य पूर्णिमादिने आचरन्ति । मानवजीवनाय कबीरदासमहोदयस्य उपदेशाः मार्गदर्शकाः सन्ति ।'आल्-कबीर्' कबीरदासस्य(महात्मा) जन्मइत्येतत् वाराणसीनगरेइस्लाममते एकस्मिन्देवस्य ब्राह्मणपरिवारेऽभवत्९९ नामसु किन्तुअन्यतमम् सः बाल्यात्इदमस्ति मुस्लिमपरिवारेदेवस्य पालितः३७ अभवत्तमं नामक्रिस्तशकेकबीरः १४००(हिन्दी: वर्षेकबीर, समयेपञ्जाबी: हिन्दुविधवायांਕਬੀਰ, उर्दु: کبير‎) (१४४०-१५१८) कश्चन अध्यात्मकविः भारतीयऋषिः च । एतस्य साहित्येन भक्तिमार्गः समृद्धः जातः परिवारेण त्यक्तःसिक्खमतस्य उपरि तदीयः प्रभावः महान् । अद्यत्वे कश्चन धार्मिकगणः कबीरं संस्थापकं मन्यन्तः तस्य तत्त्वानि अनुसरन्ति ''नीरु'कबीरमार्गः' महम्मदीयेनइति तन्तुवायेनप्रसिद्धः पालितःवर्ततेबाल्येतेषां कबीरःसङ्ख्या अस्ति ९,६००,००० । ते अधिकतया उत्तर-मध्यभारते च विस्तृताः । जगति विविधेषु भागेषु अपि वस्त्रनिर्माणंविद्यन्ते । बिजक्, सखिग्रन्थ्, कवीर्-ग्रन्थावली, अनुरागसागरश्च तेन लिखितेषु ग्रन्थेषु ज्ञातवान्अन्यतमानि
==बाल्यजीवनं पृष्ठभूमिका च==
कबीरदासस्य जन्म वाराणसीनगरे एकस्मिन् ब्राह्मणपरिवारेऽभवत् । किन्तु सः बाल्यात् मुस्लिमपरिवारे पालितः अभवत् । क्रिस्तशके १४०० वर्षे समये हिन्दुविधवायां जातः परिवारेण त्यक्तः ''नीरु'' महम्मदीयेन तन्तुवायेन पालितः । बाल्ये कबीरः अपि वस्त्रनिर्माणं ज्ञातवान् ।
काचित् कथा श्रूयते यत् वर्षस्य कस्मिंश्चित् विशिष्टदिने यः कोपि गुरोः शिष्यः भवितुम् अर्हति यदि गुरुः तमुद्दिश्य देवस्य नाम कथयेत् । गङ्गातीरनिवासिनः सर्वे स्नानार्थं गङ्गानदीं गच्छन्ति इत्येतत् न कोऽपि विशेषः । महात्मा रामानन्दः अपि ब्राह्मीमुहूर्ते गङ्गास्नानाय गच्छति स्म प्रतिदिनम् । तस्मिन् विशिष्टे दिने अपि, सः प्रातः एव उत्थाय गङ्गानद्याः सोपानानि अवतरन् आसीत् । तावता कश्चन लघुहस्तः अग्रे प्रसृतः, महात्मनः अङ्गुष्ठम् अगृह्णात् च । आश्चर्यान्वितः रामानन्दः अप्रयत्नेन एव देवस्य नाम उदचारयत् । अधः दृष्टवता तेन बालः कबीरः दृष्टः । बालस्य लघुहस्ते अराबिक्-भाषया 'कबीरः' इति लिखितं तेन अवलोकितम् । सः कबीरं पुत्रं शिष्यं च भावयन् स्वस्य आश्रमं प्रति अनयत् । एषः नीतः इत्यनेन बहवः हिन्दुशिष्याः असन्तुष्टाः, केचन आश्रमं परित्यज्य गताः च ।
 
हिन्दुमुस्लिंधर्मयोः धर्मतत्वानि ज्ञात्वा कबीरः साधुभिः सदा आध्यात्मिकधार्मिकचर्चां करोति स्म । एकदा स्वामिरमानन्दस्य दर्शनं प्राप्तवान् । शिष्यत्वेन स्वीकर्तुं प्रार्थितवान् । स्वमिरमानन्दः कबीरस्य विनयं दृष्ट्वा सन्तोषेण शिष्यत्वेन अङ्गीकृतवान् । कबीरस्य पत्न्याः नाम लोई इत्यासीत् । जीवननिर्वहणार्थं तन्तुवायवृत्तिमेव कबीरदासः आश्रितवान् । कबीरदासः सद्भिः साकमेव व्यवहारज्ञानम् आध्यात्मिकज्ञानं च प्राप्तवन्तःप्राप्तवान् । स्वमिरामानन्दात् सन्यासदीक्षां स्वीकृत्य कवितारचनासु च प्रतिभां प्रदर्शितवान् । प्रथमं निर्गुणोपासकः कबीरदासः अनन्तरं रामभक्तः अभवन् । रामरहीमयोः अन्तरं हृष्टवन्तः । नाम भेदेऽपि देवः एकः एव इत्युक्तवान् ।
 
''दोहा'' इति द्विपादात्मकेषु काव्येषु अति सुन्दरतया व्यवहारज्ञानं नीतिमुक्तवान् । गुरोः स्थानंस्थानम् अतीवमहत्त्वपूर्णमस्ति । गुरुः भगवान् एकदैव पुरतः आगच्छन्ति चेत् अहं गुरुमेव प्रथमं पूजयामि यतः गुरुः एव भगवन्तमपि दर्शितवान् इति कबीरदासः उक्तवान् ।
[[File:Kabir gyan mandir.jpg|thumb|कबीर ज्ञान मन्दिरः]]
‘साई इतना दीणि ए. जा मे कुटुम्ब समाय । मै भी भूखा न रहूं साधुभी भूखा न जाय’ एवम् अधिकं धनं कबीरदासस्य अस्ति । तस्य उपदेशेषु सुविचाराः अन्धविश्वासनिरासः मार्गदर्शनव्यवहाराः सम्यक् निरुपिताः सन्ति । (‘स्वामी एतावद् ददाति येन मम कुटुम्बं सम्भाल्यते । अहमपि न बुभुक्षितोऽस्मि साधवोऽपि न बुभुक्षिताः स्युः’॥)भक्तिः, ज्ञानं, गुरुपूजा, संसारत्यागः, कर्तव्यनिर्वहणादिविषये अनेकानि सुन्दराणि पद्यानि अपि कबीरदासः रचितवान् । ''कहत कबीर सुनो भाई साधो'' एतत् वाक्यं कबीरदासस्य पद्येषु भवति ।
 
कबीरदासस्य जातिविचाराः उच्चनीयभावनिरासः सम्प्रदायविरोधिभावनाः जनेभ्यः इष्टाः न आसन् । कबीरदासः भक्तिनटनां कटुशब्दैः निन्दितवान् । स्वीये वृध्दाप्ये कबीरदासः गोरखपुरे वासं कृतवान् । तत्रैव क्रिस्तशके १५०८ तमे वर्षे दिवङ्गतः । भारतदेशे [[कबीरदासजयन्ती]] महोत्सवं जूनमासे आचरन्ति ।
 
==अत्रापि अललोक्यताम्==
"https://sa.wikipedia.org/wiki/कबीरदासः" इत्यस्माद् प्रतिप्राप्तम्