"चाणक्यः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{Infobox monarch
'''चाणक्यः''' (क्रि.पू ३७०-२८३) मौर्यवंशप्रथमराज्ञः [[चन्द्रगुप्तमौर्यः|चंद्रगुप्तस्य]] मन्त्रीसहायक: च आसीत् | सः कौटिल्यः वा विष्णुगुप्तः इति नामभ्याम् अपि प्रसिद्धः आसीत्। सो प्राचीनभारतस्य प्रसिद्धतम: कूटनीतिज्ञोऽभवत् | तस्य साहाय्येन एव चन्द्रगुप्तेन नन्दराज्यम् अवस्थापितम् मौर्यवंशं:स्थापित:च | चाणक्य: अर्थशास्त्रम् इति पुस्तकस्य लेखको आसीत् | राजनीत्यां तस्य नीतिः चाणक्यनीति: इति नाम्ना प्रसिद्धा अस्ति |
| name = चाणक्यः
| image = Chanakya.jpg
| caption =
| coronation =
| othertitles =
| full name = आचार्यविष्णुगुप्तः
|
|
| other name = कौटिल्यः, आचार्यचाणक्यः
| mother =
| brothers =
|birth_date = 370 BC
|birth_place = पाटलीपुत्रम् (पाट्ना)
|death_date = 283 BC (aged 87)
|death_place =
|date of burial =
|place of burial =
|}}
'''चाणक्यः''' (क्रि.पू ३७०-२८३) मौर्यवंशप्रथमराज्ञः [[चन्द्रगुप्तमौर्यः|चंद्रगुप्तस्य]] मन्त्रीसहायक: च आसीत् । सः कौटिल्यः वा विष्णुगुप्तः इति नामभ्याम् अपि प्रसिद्धः आसीत् । सो प्राचीनभारतस्य प्रसिद्धतम: कूटनीतिज्ञोऽभवत् । तस्य साहाय्येन एव चन्द्रगुप्तेन नन्दराज्यम् अवस्थापितम् मौर्यवंशं:स्थापित:च । चाणक्य: अर्थशास्त्रम् इति पुस्तकस्य लेखको आसीत् । राजनीत्यां तस्य नीतिः चाणक्यनीति: इति नाम्ना प्रसिद्धा अस्ति ।
 
==जीवनचरितम्==
चाणक्यस्य पिता चणकः कश्चन ब्राह्मणः आसीत्।आसीत् । बाल्ये चाणक्यः सर्वान् वेदान् शास्त्राणि च अपठत्। परं सः नीतिशास्त्रम् एव इच्छति स्म।स्म । सः यौवने तक्षशीलायाम् अवसत्। एकदा सः मगधस्य राज्ञा धननन्देन लङ्घितः आसीत्।आसीत् । अतः चाणक्यः धननन्दम् प्रति प्रतीकारम् ऐच्छत्।ऐच्छत् । चाणक्यः धीरेण चन्द्रगुप्तमौर्येण मिलित्वा तं सिंहासने स्थापयितुम् अचिन्तयत्।अचिन्तयत् । एका माता स्वपुत्राय अक्रुध्यत्। सा उवाच " पुत्र! त्वम् किमर्थम् एतद् उष्णम् अपूपम् मध्यभागात् अखादत् । अपूपम् तस्य कोणात् खाद" इति । तस्याः वचनानि श्रुत्वा चाणक्यः उपायम् अकरोत्। सः नन्दराज्यस्य सीमाः प्रथमम् अजयत् । ततः सः चन्द्रगुप्तमौर्यं सिंहासने स्थापयित्वा तम् अरक्षत् । विशाखदत्तस्य नाटकम् मुद्रराक्षसं चाणक्यस्य चरितं कथयति ।
 
एका माता स्वपुत्राय अक्रुध्यत्। सा उवाच " पुत्र! त्वम् किमर्थम् एतद् उष्णम् अपूपम् मध्यभागात् अखादत्। अपूपम् तस्य कोणात् खाद" इति। तस्याः वचनानि श्रुत्वा चाणक्यः उपायम् अकरोत्। सः नन्दराज्यस्य सीमाः प्रथमम् अजयत्। ततः सः चन्द्रगुप्तमौर्यं सिंहासने स्थापयित्वा तम् अरक्षत्। विशाखदत्तस्य नाटकम् मुद्रराक्षसं चाणक्यस्य चरितं कथयति।
==इतिहासः==
प्राचीनकाले भारतवर्षे मगधजनपदे नन्दवंशमिति एकं साम्राज्यम् आसीत् । मगधसाम्राज्यस्य राजधानी पाटलिपुत्रम् आसीत् । अस्मिन् साम्राज्ये बुद्धिमन्तः मन्त्रिण:, कर्तव्यनिष्ठा: कर्मचारिण:, गुणवन्त: पन्डिता:, शक्तिमन्त: सैनिका: च आसन्। नगरस्य वैभवम् अत्युत्कृष्टम् आसीत् । राज्ये उत्तमं कृषिकार्यं प्रचलति स्म । अन्त: नागरिका: धनिका: आसन् । शिक्षणव्यवस्था अपि अत्युत्क्रष्टा आसीत् । अस्मिन् एव राज्ये विश्वप्रसिद्ध: नलन्दाविश्वविध्यालय: आसीत् । राज्ये बहुनि वर्षाणि यावत् शासन्व्यवस्था उत्तमरीत्या प्राचलत् । अनन्तरं नन्दवंशे समुत्पन्न: धनानन्द: राजा अभवत् । स: परमस्वार्थी, इन्द्रियासक्तः च आसीत् । राज्यकार्ये तस्य रुचि: न आसीत् । अत एव मगधराज्यं समस्याग्रस्तं जातम् । तस्मात् सर्वे नागरिका: चिन्तिता: अभवन् ।
 
पाटलिपुत्रे बुद्धिमान, सदगुणसम्पन्न:, राष्रभक्त:, सर्वशास्त्रपारङ्गत: चाणक्य: अपि वसति स्म। सर्वे राष्ट्रभक्ता: चाणक्येन सह परामर्शं कृतवन्त:। चाणक्य: धनानन्दं बोधयितुं तस्य सकाषं गतवान्, किन्तु धनानन्द: कुपितः जात:, स: चाणक्यस्य कृते अपमानमपि कृतवान् । तदानीं परमसात्विक: चाणक्य: नन्दसाम्राज्यं विनाशायितुं प्रति कृतवान् । स: एकं धीरं शास्त्रनिपुणं वीरं युवानं दृष्टवान् । तस्य नाम ’चन्द्रगुप्त:’ इति । चाणक्य: चन्द्रगुप्ते अद्भुतं सामर्थ्यं दृष्टवान्। अत एव चाण्क्य: स्वबुद्धिकौशल्येन दुष्टात् धनानन्दात् राज्याधिकारं हित्त्वा नन्दवशं समूलं विनाश्य चन्द्रगुप्ताय मगधरज्यं दत्तवान् । स्वयं चाणक्य: तस्य महामात्य: अभवत् । चन्द्र्गुप्तस्य परक्रमेण चाणक्यस्य बुद्धिकौशलेन च मगधराज्यं पुनरपि सुखसमृद्धियुक्तम् अभवत् । चाण्क्यस्य मूलनाम ’विष्नुगुप्त:" इति आसीत् । स: चणकस्य पुत्र: आसीत् अतः एव ’चाणक्य:’ इत्यपि कथ्यते। तस्य एव अपरं नाम ’कौटिल्य:’ इत्यपि आसीत् । चाणक्यस्य जन्म ख्रिस्तपूर्वतृतीयशताब्दे अभवत् । स: स्वयं राजनीतिज्ञ: आसीत् । अत एव राजनीतिशास्त्रं, धर्मशास्त्रं, विधिशास्त्रम्, अर्थशास्त्रं च अधिकृत्य ’अर्थशास्त्रम् इति ग्रन्थस्य रचनां कृतवान् । अर्थशास्त्रे राजनीतिविषयकानि सुत्राणि सन्ति। चाणक्येन अर्थशास्त्रे पराशर-बृहस्पति-भारद्वाज-मनु-पिशुन-विशालक्ष-आदिनां स्वपूर्ववर्तिनाम् अर्थशास्त्रविदुशाम् अपि उल्लेख: कृत: चाणक्यात् अर्थशास्त्रपरम्परायां ’कामन्दकीय-नीतिसार:’ महत्वपूर्ण: ग्रन्थ: अस्ति।
 
==बाह्यसम्पर्कतन्तुः==
*[http://www.philosophy.ru/library/asiatica/indica/authors/Kautilya/canakya_niti_sastra.html Philosophy of Chanakya]
*[http://www.mssu.edu/projectsouthasia/history/primarydocs/Arthashastra/index.htm Kauṭilya's Arthashastra (full 1915 Shamasastry text, divided into 15 books)]
*[http://www.wsu.edu:8080/~wldciv/world_civ_reader/world_civ_reader_1/arthashastra.html Kauṭilya: the Arthshastra - Chanakya's revered work]
*[http://www.worldofbiography.com/9046%2DChanakya/ Philosophy and Biography]
*[http://knol.google.com/k/munindra-misra/chanakya-niti-in-english-rhyme/1ac8r252a8rvj/76# Chanakya Niti in English Rhyme - A Knol collection]
*[http://intellectualhinduism.blogspot.com/search/label/Chanakya Chanakya TV Serial Online]
*[http://hinduebooks.blogspot.com/2009/11/chanakya-niti-malayalam.html Chanakya Niti - Malayalam translation as pdf]
* [http://www.achhikhabar.com/2011/05/07/chanakya-quotes-in-hindi/ Chanakya Quotes in English and Hindi]
*[http://knol.google.com/k/munindra-misra/%E0%A4%9A-%E0%A4%A3%E0%A4%95-%E0%A4%AF-%E0%A4%A8-%E0%A4%A4/1ac8r252a8rvj/90#view Chanakya Neeti in Hindi]
 
[[als:Chanakya]]
[[ar:تشانكيا]]
[[an:Chanakya]]
[[bn:চাণক্য]]
[[be:Чанак'я]]
[[be-x-old:Чанак’я]]
[[bg:Чанакя]]
[[bs:Čanakja]]
[[br:Chanakya]]
[[ca:Chanakya]]
[[cs:Čánakja]]
[[cy:Chanakya]]
[[de:Chanakya]]
[[et:Tšānakja]]
[[es:Chanakia]]
[[eo:Ĉanakja]]
[[fa:چاناکیا]]
[[hif:Chanakya]]
[[fr:Chânakya]]
[[gl:Chanakya]]
[[gu:ચાણક્ય]]
[[ko:카우틸랴]]
[[hi:चाणक्य]]
[[hr:Čanakja]]
[[id:Canakya]]
[[is:Chanakya]]
[[it:Chanakya]]
[[he:צ'אנקיה]]
[[jv:Chanakya]]
[[kn:ಚಾಣಕ್ಯ]]
[[sw:Chanakya]]
[[la:Canakyus]]
[[lv:Čānakja]]
[[hu:Kautilja]]
[[ml:കൗടില്യൻ]]
[[mr:चाणक्य]]
[[nl:Chanakya]]
[[ne:चाणक्य]]
[[new:चाणक्य]]
[[ja:カウティリヤ]]
[[no:Chanakya]]
[[nn:Kautilya]]
[[oc:Chanakya]]
[[pnb:کوٹلیہ چانکیہ]]
[[pl:Ćanakja Kautilja]]
[[pt:Kautilya]]
[[ro:Chanakya]]
[[rue:Чанак'я]]
[[ru:Чанакья]]
[[simple:Chanakya]]
[[sl:Čanakja]]
[[sr:Чанакја]]
[[sh:Čanakja]]
[[fi:Chanakya]]
[[sv:Chanakya]]
[[ta:சாணக்கியர்]]
[[te:చాణక్యుడు]]
[[tr:Çanakya]]
[[uk:Чанак'я]]
[[ur:چانکیہ]]
[[vi:Chanakya]]
[[war:Chanakya]]
[[bat-smg:Čanakjė]]
[[zh:考底利耶]]
 
[[वर्गः:मौर्यवंशः]]
"https://sa.wikipedia.org/wiki/चाणक्यः" इत्यस्माद् प्रतिप्राप्तम्