"माता" इत्यस्य संस्करणे भेदः

विस्तारं कृतवान्
पङ्क्तिः १:
यया महिलया शिशु जन्यते, पालनं लालनम् क्रीयते, तां महिलां '''माता''' इति मन्यते | माता सदृश: पुल्लिङ्ग प्रतिवस्तु पिता | मातासंस्कृतभाषायां इतिजननि, पदम्जन्यत्रि, स्पष्टीकर्तुंअम्बा, सुलभकार्यंसवित्री, नास्तिअम्बिका, प्रसू, जनी, अल्ला, अक्का, अत्ता इत्यादिनि अनेकानि पदानि मातृ सब्दस्य कृते पर्यायशब्दरूपेण उपयुज्यते |
 
शिशो: पालन विषये पित्रे तथा इतर बन्दुजनेभ्य: अपि दायित्वं अस्ति एव परन्तु मात्रे ज्येष्ठांशम् विद्यते | माता इति पदम् स्पष्टीकर्तुं सुलभकार्यं नास्ति | न केवलं मानवा: इतरेषु पशुषु अपि मातृत्वं सुस्पष्टं विद्यते | यथा शिशो: जीवनं मात्रा विना कटिनम् भवति तथा एव मृगाणां पक्षिणां अपि मात्रा विना जीवनं बहु कष्टं भवति |
 
[[वर्गः:सम्बन्धिनः]]
"https://sa.wikipedia.org/wiki/माता" इत्यस्माद् प्रतिप्राप्तम्