"कच्छवनस्पतियुक्तभूमिः" इत्यस्य संस्करणे भेदः

thumb|Mangrove Forests of the World in 2000 [[File:World map mangrove distribution.png|thumb|World mangro... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

०९:३२, २६ एप्रिल् २०१२ इत्यस्य संस्करणं

अयं भूभागः सामान्यतः महासागरतटे, समुद्रतटे नदिसागर- संगमसमीपे च भवति । अत्रत्या मृत्तिका लवणयुक्ता, लवणावशोषणक्षमतायुक्ता च भवति । अतः अयं भूभागः ऊष्णकटिबन्धीय-उपोष्णकटिवन्धीय – अन्तः ज्वारीयेषु क्षेत्रेषु भवति । अत्रत्याः वनस्पतयः कच्छवनस्पतयः इति नाम्ना अभिधीयन्ते । एभिः वनस्पतिभिः समुद्रतटं स्थिरं भवति । अर्थात् एभिः तटमृत्तिकायाः समुद्रेण कर्तनमवरुध्दं भवति । भारते अस्य भूभास्यपरिमापः ६७४० वर्गकीलोमीटरमस्ति । यः समुद्रतटे अस्ति । अयं विश्वस्य ७ प्रतिशतसंख्याकः अस्ति । अस्यावशोषणमपि जनैः क्रियन्ते ।

Mangrove Forests of the World in 2000
World mangrove distribution
Short video of a mangrove in Brazil

बाह्यसम्पर्कतन्तुः

फलकम्:Aquatic ecosystem topics फलकम्:Biomes फलकम्:Tannin source

फलकम्:Link GA