"फलकम्:मुख्यपृष्ठं - प्रमुखः लेखः" इत्यस्य संस्करणे भेदः

fix
adding a new good article
पङ्क्तिः १:
[[चित्रम्:Emblem of India.svg|left|120px]]भारतस्य संविधानं नाम प्रजानां प्रशासनस्य नियमानुशासनानां ग्रन्थः । सर्वकारस्य मूलरचनस्य मार्गदशकम् एतत् संविधानम् । एतत् क्रि.श.१९४७तमे वर्षे डिसेम्बर् मासस्य ९दिनाङ्कात् क्रि.श.१९४९तमवर्षस्य नवेम्बर् २६दिनाङ्कपर्यन्तं भारतसंविधानरचनस्य सभा रचिता । क्रि.श.१९५०तमे वर्षे जनवरिमासस्य २६दिनाङ्के कार्ये अनुष्ठानितम् । अतः तस्मिन् दिने भारते प्रतिवर्षं गणराज्योत्सवः आचर्यते । भारतीयसंविधानस्य ४४४विधयः १०अनुच्छेदानि नैकानि परिष्काराणि अस्य अभवन् । विश्वस्य लिखीतेषु संविधानेषु भारतस्य संविधानग्रन्थः अतिबृहत् अस्ति । अस्य संविधानस्य आङ्ग्लभाषायाः आवृत्तौ १,१७,३६९पदानि सन्ति । ....
[[चित्रम्:Shivaramakaranth.jpg|left|120px]]कर्णाटकस्य ज्ञानपीठप्रशस्तिभाक् डा.शिवराम कारन्तः उडुपिमण्डलस्य कोट इति ग्रामे क्रि.श.१९०२तमे वर्षे अक्टोबर् मासस्य दशमे दिने सञ्जातः ९६वर्षाणि सञ्जीव्य क्रि.श.१९९७तमवर्षे डिसेम्बर् मासे नवमे दिने दिवङ्गतः । स्वस्य जीवतावधौ ४२७ कृतीः व्यरचयत् । तासुअ ४७कथाग्रन्थाः एव । स्वस्य ९६तमे वयसि अपि खगानां विषये ग्रन्थमेकम् अरचयत् । साहित्यकारः भूत्वा यथा प्रसिद्धः अभवत् तथैव अन्यक्षेत्रेषु अपि अस्य प्रसिद्धिः अस्ति एव । कर्णाटकस्य प्रमुखकलायाः यक्षगानस्य प्रचाराय संवर्धनाय च अनिकान् प्रयोगान् कृतवान् । एषः यक्षगानकलाम् अभ्यस्य "ब्याले" विविधपरिवर्तनानि कृत्वा विदेशेषु अपि प्रदर्शितवान् । यदा युवा आसीत् तदा समाजपरिवर्तनार्थमपि प्रयत्नं कृतवान् । ....
<br>
('''[[शिवरामभारतस्य कारन्तःसंविधानम्|अधिकवाचनाय »]]''')