"भारतीय-प्रीमियर् लीग्" इत्यस्य संस्करणे भेदः

No edit summary
adding the main article link
पङ्क्तिः २८:
'''इन्डियन् प्रीमियर् लीग्''' अथवा '''ऐ पि ल्''' [[भारतीयक्रिकेट्समितिः|भारतीयक्रिकेट्समित्या]] २० षट्कनां क्रीडास्पर्धा । एतच्च सम्पूर्णं वृत्तिनिरतानां कृते एव वर्तते । अस्यां क्रीडास्पर्धायां ९ गणानि सन्ति ।. अत्र च विदेशीयक्रीडापटवः अपि भवन्ति । इयं च स्पर्धा २००८ तमे वर्षे आरब्धा । स्पर्धा च भारतीयक्रिकेट्समित्या आयोज्यते । प्रस्तुतं इमां स्पर्धां भारतीयक्रिकेट्समितिः आयोजयति । तत्रापि भारतीयक्रिकेट्समित्याः उपाध्यक्षः [[राजीवशुक्ला]] निर्वहन् अस्ति । एष्ः सद्यः ''ऐ पि ल्'' स्पर्धासमित्याः अध्यक्षः वर्तते । अत्र च ये गणानां प्रायोजकत्त्वं स्वीकुर्वन्ति ते एव तस्य गणस्य रायभारिणः भवन्ति ।
==गणाः==
===[[चेन्नै सूपर् किङ्ग्स्]]===
{{Main|चेन्नै सूपर् किङ्ग्स्}}
'''चेन्नै सूपर् किङ्ग्स् ''' [[चेन्नै]]मध्ये निवास्यमानः एकः [[भारतीयप्रीमियर् लीग्]] गणः । एतस्य गणस्य नायकः महेन्द्रसिम्ह धोनी वर्तते । एतस्य गणस्य प्रशिक्षकः [[स्टीफ़न् फ़्लेमिङ्ग्]] विद्यते । एतावता भारतीयप्रीमियर् लीग् आवृत्तिचतुष्टयं समापितवत् वर्तते । तत्र च चेन्नै सूपर् किङ्ग्स् गणस्य द्विवारं जयः अभूत् ।
 
===[[मुम्बै इण्डियन्स्]]===
"https://sa.wikipedia.org/wiki/भारतीय-प्रीमियर्_लीग्" इत्यस्माद् प्रतिप्राप्तम्