"भारतीय-प्रीमियर् लीग्" इत्यस्य संस्करणे भेदः

adding the main article link
adding the main article links
पङ्क्तिः २६:
}}
 
'''इन्डियन् प्रीमियर् लीग्''' अथवा '''ऐ पि ल्''' [[भारतीयक्रिकेट्समितिः|भारतीयक्रिकेट्समित्या]] २० षट्कनां क्रीडास्पर्धा । एतच्च सम्पूर्णं वृत्तिनिरतानां कृते एव वर्तते । अस्यां क्रीडास्पर्धायां ९ गणानि सन्ति ।. अत्र च विदेशीयक्रीडापटवः अपि भवन्ति । इयं च स्पर्धा २००८ तमे वर्षे आरब्धा । स्पर्धा च भारतीयक्रिकेट्समित्या आयोज्यते । प्रस्तुतं इमां स्पर्धां भारतीयक्रिकेट्समितिः आयोजयति । तत्रापि भारतीयक्रिकेट्समित्याः उपाध्यक्षः [[राजीवशुक्ला]] निर्वहन् अस्ति । एष्ःएषः सद्यः ''ऐ पि ल्'' स्पर्धासमित्याः अध्यक्षः वर्तते । अत्र च ये गणानां प्रायोजकत्त्वं स्वीकुर्वन्ति ते एव तस्य गणस्य रायभारिणः भवन्ति ।
==गणाः==
===चेन्नै सूपर् किङ्ग्स्===
पङ्क्तिः ३२:
'''चेन्नै सूपर् किङ्ग्स् ''' [[चेन्नै]]मध्ये निवास्यमानः एकः [[भारतीयप्रीमियर् लीग्]] गणः । एतस्य गणस्य नायकः महेन्द्रसिम्ह धोनी वर्तते । एतस्य गणस्य प्रशिक्षकः [[स्टीफ़न् फ़्लेमिङ्ग्]] विद्यते । एतावता भारतीयप्रीमियर् लीग् आवृत्तिचतुष्टयं समापितवत् वर्तते । तत्र च चेन्नै सूपर् किङ्ग्स् गणस्य द्विवारं जयः अभूत् ।
 
===[[मुम्बै इण्डियन्स्]]===
{{Main|मुम्बै इण्डियन्स्}}
'''मुम्बै इण्डियन्स्''' गणः [[भारतीयप्रीमियर् लीग्]] मध्ये अन्यतमः वर्तते । एषः गणः मुम्बै नगरस्य प्रातिनिध्यं वहति । [[हर्भजनसिंहः]] एतस्य गणस्य नायकः । [[सचिनतेण्डुलकरः]] एतस्य गणस्य अत्युत्तमक्रीडालुः वर्तते ।
 
===[[रायल् चालेञ्जर्स्]]===
{{Main|रायल् चालेञ्जर्स्}}
रायल् चालेञ्जर्स् गणः बेङ्गळूरुनगरं प्रतिनिधत्ते । एषोऽपि गणः भारतीय-प्रीमियर् लीग् मध्ये अन्यतमः । एतस्य गणस्य स्वामी विजयमल्यः वर्तते । गणस्यास्य नेता डेनियल् वेटोरि विद्यते । क्रिस् गेय्ल् अस्य गणस्य प्रमुखक्रीडालुः विद्यते ।
 
===[[डेक्कन् चार्जर्स्]]===
{{Main|डेक्कन् चार्जर्स्}}
डेक्कन् चार्जर्स् इति एषः गणः भारतीयप्रीमियर् लीग् मध्ये अन्यतमः वर्तते । एषः गणः [[हैदराबाद्]] नगरं प्रातिनिधत्ते । टि वेङ्कटरेड्डी एतस्य गणस्य निर्वाहकः वर्तते । एषः [[डेक्कन् क्रोनिकल्]] समूहसंस्थायाः प्रमुखः । [[कुमार सङ्गकारः]] गणस्यास्य नेता विद्यते ।
 
===[[डेल्ली डेर्डेविल्स्]]===
{{Main|डेल्ली डेर्डेविल्स्}}
डेल्ली डेर्डेविल्स् इत्येषः गणः भारतीयप्रीमियर् लीग् मध्ये अन्यतमः वर्तते । एषः गणः [[देहली]] नगरं प्रातिनिधत्ते । गौतमगम्भीरः एतस्य गणस्य नायकः । ग्रन्धी मल्लिकार्जुनराव् एतस्य गणस्य निर्वाहकः वर्तते । एषः ''जि एम् आर्'' संस्था प्रमुखः ।
 
===[[कोल्कत्ता नैट् रैडर्स्]]===
{{Main|कोल्कत्ता नैट् रैडर्स्}}
कोल्कत्ता नैट् रैडर्स् इत्येषः गणः भारतीयप्रीमियर् लीग् मध्ये अन्यतमः वर्तते । एषः गणः [[कोल्कत्ता]] नगरं प्रातिनिधत्ते । गौतमगम्भीरः एतस्य गणस्य नायकः । शाह् रूख् खान् अपि च जूही चाव्ला एतस्य गणस्य निर्वाहकौ स्तः ।
 
===[[किङ्ग्स् ११ पञ्जाबः]]===
{{Main|किङ्ग्स् ११ पञ्जाबः}}
किङ्ग्स् ११ पञ्जाबः इत्येषः गणः भारतीयप्रीमियर् लीग् मध्ये अन्यतमः वर्तते । एषः गणः [[मोहाली]] नगरं प्रातिनिधत्ते । आडं गिल्क्रिस्ट् एतस्य गणस्य नायकः । नेस् वाडिया, प्रीति ज़िन्टा एतस्य गणस्य निर्वाहकौ स्तः ।
 
Line १२५ ⟶ १३१:
| align=left| [[Dermot Reeve]]
|- bgcolor="#ffcccc"
| align=left | [[कोच्चि टस्कर्स्]] (Now Defunct, but court has given relief to them.)
| [[कोच्चि]]
 
"https://sa.wikipedia.org/wiki/भारतीय-प्रीमियर्_लीग्" इत्यस्माद् प्रतिप्राप्तम्