"फलकम्:मुख्यपृष्ठं - प्रमुखः लेखः" इत्यस्य संस्करणे भेदः

No edit summary
edting links to help show only the blue ones
पङ्क्तिः १:
[[चित्रम्:Emblem of India.svg|left|120px]]भारतस्य संविधानं नाम प्रजानां प्रशासनस्य नियमानुशासनानां ग्रन्थः । सर्वकारस्य मूलरचनस्य मार्गदशकम् एतत् संविधानम् । एतत् [[क्रि.श.१९४७]]तमे१९४७तमे वर्षे डिसेम्बर् मासस्य ९दिनाङ्कात् [[क्रि.श.१९४९]]तमवर्षस्य१९४९तमवर्षस्य नवेम्बर् २६दिनाङ्कपर्यन्तं भारतसंविधानरचनकार्यम् अनुवृत्तम् । [[क्रि.श.१९५०]]तमे१९५०तमे वर्षे जनवरिमासस्य २६दिनाङ्के कार्ये अनुष्ठितम् । अतः भारते प्रतिवर्षं तद्दिनं [[गणराज्योत्सवदिनत्वेन|गणराज्योत्सवः|गणराज्योत्सवदिनत्वेन]] आचर्यते । भारतीयसंविधानस्य ४४४विधयः १० अनुच्छेदाः च विद्यन्ते । नैकाः परिष्काराः अस्य अभवन् । विश्वस्य लिखितेषु संविधानेषु भारतस्य संविधानग्रन्थः अतिबृहत् अस्ति । अस्य संविधानस्य आङ्ग्लभाषायाः आवृत्तौ १,१७,३६९पदानि सन्ति । .....
<br>
('''[[भारतस्य संविधानम्|अधिकवाचनाय »]]''')