"तेलुगु" इत्यस्य संस्करणे भेदः

पङ्क्तिः १५५:
नन्नयकालानन्तरं मुख्यानि सामाजिकधार्मिकसंस्करणानि अभवन् । वीरशैवस्य भक्तिमार्गस्य च प्राबल्यवशात् नैकानि काव्यानि प्रादुरभूवन् । तिक्कनः (१३ शतब्दीयः ) एर्रणः ( १४ शतब्दीयः ) च भारतान्ध्रीकरणम् अनुवर्तितवन्तौ । नन्नयप्रदर्शितमार्गेण असंख्याकाः कवयः पद्यकाव्यानि व्यरचयन् । तत्र विद्यमानेषु अधिकानि पुराणानाम् आधारेण एव लिखितानि ।
 
===क्री.श. १४०० – १५०० – (मध्ययुगम् श्रीनाथयुगम्)===
 
अस्मिन् काले संस्कृतकाव्यानां नाटकानां च अनुवादः अन्ववर्तत । कथाकाव्यानि अपि समुदितानि । “प्रबन्धः” इति काव्यप्रभेदः अस्मिन्नेव काले समजनि । श्रीनाथः, पोतनः, जक्कनः, गौरनः च इत्यादयः अस्मिन् काले सुप्रख्याताः कवयः आसन् । छन्दश्शास्त्रं च महतीं परिणतिं गता । श्रीनाथस्य शृङ्गारनैषधम्, पोतनस्य श्रीमद्भागवतम्, जक्कनस्य विक्रमार्कचरितम्, ताल्लपाक तिम्मक्कायाः सुभद्राकल्याणम् इत्यादीनि युगस्यास्य प्रमुखानि काव्यानि आसन् ।
पङ्क्तिः १६७:
 
कर्णाटकसङ्गीतस्य नैके विद्वांसः तदीयं साहित्यं तेलुगुभाषया एव अरचयन् । तादृशप्रसिद्धेषु विद्वत्सु त्यागराजः, अन्नमाचार्यः, क्षेत्रय्यः, रामदासः च इत्यादिवाग्गेयकाराः अन्यतमाः सन्ति । मैसूरुवासुदेवाचार् इत्यादयः आधुनिकरचयितारः अपि स्वरचनानां माध्यमत्वेन तेलुगुभाषाम् एव स्वीकृतवन्तः ।
 
===क्री.श. १८२० अनन्तरम् – आधुनिकयुगम्===
 
यद्यपि १७९६ तमे वर्षे एव मुद्रितस्य तेलुगुग्रन्थस्य विमुक्तिः सञ्जाता, तथापि तेलुगुसाहित्यस्य पुनरुद्धरणं तु (१९) नवदशशताब्द्याः आरम्भे साध्यम् अभूत् । (१९) नवदशशताब्द्याः मध्यकाले षेल्ली, कीट्स्, वर्ड् वर्त् इत्यादिपाश्चात्यकवीनां कविताभिः नितरां प्रभाविताः युवकवयः “भावकवित्वम्” इत्यस्य विनूत्नस्य प्रणयकविताप्रभेदस्य आविष्कारम् अकुर्वन् ।
"https://sa.wikipedia.org/wiki/तेलुगु" इत्यस्माद् प्रतिप्राप्तम्