"सरस्वती देवी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १६:
| Planet =
}}
 
[[File:Raja Ravi Varma, Goddess Saraswati.jpg|thumb|राजारविवर्मणा चित्रिता सरस्वती]]
{{हिन्दूधर्मः}}
[[ऋग्वेदः|ऋग्वेदे]] उल्लिखिता काचित् नदी एषा । '''सरः(जलम्) अस्त्यस्याः''' इति सरस्वती । सरणशीला एषा । सरणशीला इत्यनेन साङ्केतिकरीत्या '''वाक्''' उक्ता भवति । संस्कृता वाग् यत्र तत्र ऐश्वर्यं बुद्धिमत्ता च भवत्येव । सरस्वत्याः नामान्तराणि [[शारदा]], [[वागीश्वरी]], [[ब्राह्मी]], [[महाविद्या]] इत्यादीनि । सृष्टिकर्तुः [[ब्रह्मा|ब्रह्मणः]] पत्नी एषा। सृष्टिकार्याय ज्ञानम् आवश्यकम् । ब्रह्मणः सरस्वत्या विवाहः तस्य तज्ज्ञानप्राप्तिं सूचयतीव । पद्मे स्थिता एषा एकेन हस्तेन पुस्तकं द्वितीयेन पद्मम् अक्षमालां च धरति । तृतीयेन चतुर्थेन च वीणां वादयति च । पद्मं सत्यस्य द्योतकम् । अतः एषा सत्ये प्रतिष्ठिता । हस्ते गृहीतेन पद्मेन एषा ‘मानवेन प्राप्तव्यम् आत्मज्ञानम्’ इति सूचयति इव । अक्षमाला तपसः, योगस्य, जपस्य च द्योतिका भवति ।<br />
 
[[ऋग्वेदः|ऋग्वेदे]] उल्लिखिता काचित् नदी एषा । '''सरः(जलम्) अस्त्यस्याः''' इति सरस्वती । सरणशीला एषा । सरणशीला इत्यनेन साङ्केतिकरीत्या '''वाक्''' उक्ता भवति । संस्कृता वाग् यत्र तत्र ऐश्वर्यं बुद्धिमत्ता च भवत्येव । सरस्वत्याः नामान्तराणि [[शारदा]], [[वागीश्वरी]], [[ब्राह्मी]], [[महाविद्या]] इत्यादीनि । सृष्टिकर्तुः [[ब्रह्मा|ब्रह्मणः]] पत्नी एषा। सृष्टिकार्याय ज्ञानम् आवश्यकम् । ब्रह्मणः सरस्वत्या विवाहः तस्य तज्ज्ञानप्राप्तिं सूचयतीव । पद्मे स्थिता एषा एकेन हस्तेन पुस्तकं द्वितीयेन पद्मम् अक्षमालां च धरति । तृतीयेन चतुर्थेन च वीणां वादयति च । पद्मं सत्यस्य द्योतकम् । अतः एषा सत्ये प्रतिष्ठिता । हस्ते गृहीतेन पद्मेन एषा ‘मानवेन प्राप्तव्यम् आत्मज्ञानम्’ इति सूचयति इव । अक्षमाला तपसः, योगस्य, जपस्य च द्योतिका भवति ।<br />
एषा देवी सर्वस्य ज्ञानस्य, [[कलाः|कलानां]], [[विज्ञानम्|विज्ञानस्य]] च मूर्तं रूपम् उच्यते । अज्ञानम् अन्धकार इव कृष्णवर्णं ज्ञानं तु शुक्लवर्णम् । ज्ञानदायिनी सरस्वती शुक्लवर्णा शुक्लवस्त्रधारिणी च । अस्याः वाहनद्वयं [[हंसः]] मयूरश्च । चित्रेण पिच्छकलापेन [[मयूरः]] विचित्राणि प्रापञ्चिकसुखानि मानवं कथं मुक्तिपथात् दूरं विकृष्य अविद्यायाः कारणं भवेयुः इति सूचयतीव । नीरक्षीरविवेकवान् हंसस्तु परविद्यया एव [[मोक्षः]] इति वदतीव । <br />
 
==ज्ञानदात्री==
परमात्मप्राप्तये स्वतन्त्रौ द्वौ मार्गौ स्तः – ‘[[ज्ञानमार्गः]]’ ‘[[भक्तिमार्गः]]’ चेति । अनयोः हस्तेन धृतेन पुस्तकेन ज्ञानमार्गं दर्शयति देवी । तथैव च वीणया भक्तिमार्गं दर्शयति । भक्तिमार्गेण आत्मदर्शनं भवति । भजनेन कीर्तनेन वा एकाग्रभक्तिः जायते तद्द्वारा परमात्मनि लीनो भवति पुरुषः ।<br />
एषा देवी सर्वस्य ज्ञानस्य, [[कलाः|कलानां]], [[विज्ञानम्|विज्ञानस्य]] च मूर्तं रूपम् उच्यते । अज्ञानम् अन्धकार इव कृष्णवर्णं ज्ञानं तु शुक्लवर्णम् । ज्ञानदायिनी सरस्वती शुक्लवर्णा शुक्लवस्त्रधारिणी च । अस्याः वाहनद्वयं [[हंसः]] मयूरश्च । चित्रेण पिच्छकलापेन [[मयूरः]] विचित्राणि प्रापञ्चिकसुखानि मानवं कथं मुक्तिपथात् दूरं विकृष्य अविद्यायाः कारणं भवेयुः इति सूचयतीव । नीरक्षीरविवेकवान् हंसस्तु परविद्यया एव [[मोक्षः]] इति वदतीव । <brपरमात्मप्राप्तये स्वतन्त्रौ द्वौ मार्गौ स्तः – ‘[[ज्ञानमार्गः]]’ ‘[[भक्तिमार्गः]]’ चेति । अनयोः हस्तेन धृतेन पुस्तकेन ज्ञानमार्गं दर्शयति देवी । तथैव च वीणया भक्तिमार्गं दर्शयति । भक्तिमार्गेण आत्मदर्शनं भवति । भजनेन कीर्तनेन वा एकाग्रभक्तिः जायते तद्द्वारा परमात्मनि लीनो भवति पुरुषः । />
 
==पूजोत्सवाः==
[[नवरात्रम्|नवरात्रोत्सवे]] आदौ दिनत्रयं दुर्गापूजा भवति । अनन्तरं दिनत्रयं यावत् लक्ष्मीपूजा भवति । अन्ते दिनत्रयं देव्याः सरस्वत्याः पूजा भवति । [[दुर्गापूजा|दुर्गापूजया]] दुर्गुणान् जित्वा लक्ष्मीपूजया च शमदमक्षमावात्सल्यादीन् अन्तस्सत्त्वगुणान् प्राप्य अन्ते शुद्धेन मनसा सरस्वतीं संपूज्य आत्मज्ञानं प्राप्नोति मनुष्यः । दशमे दिने अहङ्कारस्य प्रतिकृतेः दहनेन सह उत्सवः समाप्तिम् एष्यति । तदैव च विद्यारम्भः च भवति । <br />
 
==फलप्राप्तिः==
[[चित्र:811Sarasvati.jpg|right|150px|thumb|अम्बा सरस्वती]
 
मन्दबुद्धि लोगों के लिए गायत्री महाशक्ति का सरस्वती तत्त्व अधिक हितकर सिद्घ होता है । बौद्धिक क्षमता विकसित करने, चित्त की चंचलता एवं अस्वस्थता दूर करने के लिए सरस्वती साधना की विशेष उपयोगिता है । मस्तिष्क-तंत्र से संबंधित अनिद्रा, सिर दर्द्, तनाव, जुकाम जैसे रोगों में गायत्री के इस अंश-सरस्वती साधना का लाभ मिलता है । कल्पना शक्ति की कमी, समय पर उचित निणर्य न कर सकना, विस्मृति, प्रमाद, दीघर्सूत्रता, अरुचि जैसे कारणों से भी मनुष्य मानसिक दृष्टि से अपंग, असमर्थ जैसा बना रहता है और मूर्ख कहलाता है । उस अभाव को दूर करने के लिए सरस्वती साधना एक उपयोगी आध्यात्मिक उपचार है ।
 
== शिक्षा ==
शिक्षा के प्रति जन-जन के मन-मन में अधिक उत्साह भरने-लौकिक अध्ययन और आत्मिक स्वाध्याय की उपयोगिता अधिक गम्भीरता पूवर्क समझने के लिए भी सरस्वती पूजन की परम्परा है । बुद्धिमत्ता को बहुमूल्य सम्पदा समझा जाय और उसके लिए धन कमाने, बल बढ़ाने, साधन जुटाने, मोद मनाने से भी अधिक ध्यान दिया जाय । इस लोकोपयोगी प्रेरणा को गायत्री महाशक्ति के अंतर्गत एक महत्त्वपूर्ण धारा सरस्वती की मानी गयी है और उससे लाभान्वित होने के लिए प्रोत्साहित किया गया है ।
सरस्वती के स्वरूप एवं आसन आदि का संक्षिप्त तात्त्विक विवेचन इस तरह है-
 
== स्वरूपम् ==
[[चित्र:813Sarasvati.jpg|right|150px|thumb|शारदा मां, वीणावादिनी]]
सरस्वत्याः एकं मुखं चत्वारः बाहवः सन्ति । हस्तद्वये वीणा कलात्मकतायाः सञ्चारस्य च प्रतीका । एकेन हस्तेन ज्ञानस्य प्रतीकं पुस्तकं धरति । अपरेण हस्तेन ई शनिष्ठायाः सात्त्विकतायाः च प्रतीकाम् अक्षमालां धरति । सौन्दर्यस्य मधुरस्वरस्य च प्रतीकः मयूरः अस्याः वाहनम् । सनातनधर्मानुयायिनः सर्वे अध्ययनस्य आरम्भात् पूर्वं सर्वस्वत्याः पजां कुर्वन्ति ।
 
===सरस्वतीस्तोत्राणि===
::सरस्वति नमस्तुभ्यं वरदे कामरूपिणि ।
::विद्यारम्भं करिष्यामःकरिष्यामि सिद्धिर्भवतु नस्सदामे सदा
 
::या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता<br />
::या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना।<br />
::या ब्रह्माच्युत शंकरप्रभृतिभिर्देवैः सदा वन्दिता<br />
::सा मां पातु सरस्वती भगवती निःशेषजाड्यापहा ॥1॥<br />
 
::शुक्लां ब्रह्मविचार सार परमामाद्यां जगद्व्यापिनीं<br />
::वीणा-पुस्तक-धारिणीमभयदां जाड्यान्धकारापहाम्‌।<br />
::हस्ते स्फटिकमालिकां विदधतीं पद्मासने संस्थिताम्‌<br />
::वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम्‌॥2॥<br />
 
जो विद्या की देवी भगवती सरस्वती कुन्द के फूल, चंद्रमा, हिमराशि और मोती के हार की तरह धवल वर्ण की हैं और जो श्वेत वस्त्र धारण करती हैं, जिनके हाथ में वीणा-दण्ड शोभायमान है, जिन्होंने श्वेत कमलों पर आसन ग्रहण किया है तथा ब्रह्मा, विष्णु एवं शंकर आदि देवताओं द्वारा जो सदा पूजित हैं, वही संपूर्ण जड़ता और अज्ञान को दूर कर देने वाली माँ सरस्वती हमारी रक्षा करें॥1॥<br />
 
शुक्लवर्ण वाली, संपूर्ण चराचर जगत्‌ में व्याप्त, आदिशक्ति, परब्रह्म के विषय में किए गए विचार एवं चिंतन के सार रूप परम उत्कर्ष को धारण करने वाली, सभी भयों से भयदान देने वाली, अज्ञान के अँधेरे को मिटाने वाली, हाथों में वीणा, पुस्तक और स्फटिक की माला धारण करने वाली और पद्मासन पर विराजमान्‌ बुद्धि प्रदान करने वाली, सर्वोच्च ऐश्वर्य से अलंकृत, भगवती शारदा (सरस्वती देवी) की मैं वंदना करता हूँ॥2॥<br />
</blockquote>
 
=== पश्यतु===
* [[सरस्वती नदी]]
 
[[वर्गः:हिन्दूदेवताः]]
"https://sa.wikipedia.org/wiki/सरस्वती_देवी" इत्यस्माद् प्रतिप्राप्तम्