"कोप्पळमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
कोप्पळमण्डलं [[कर्णाटक]]राज्ये स्थितं किञ्चन मण्डलम्। अस्य मण्डलस्य केन्द्रं [[कोप्पळ]]नगरम्।
==विस्तीर्णता==
[[File:Karnataka-districts-Koppal.png|thumb|'''कर्णाटकेकोप्पळमण्डलम्''l]]
७१९० च.कि.मी. मिता।
==उपमण्डलाननिउपमण्डलानि -४==
कोप्पळ, गङ्गावती, कुष्टगी, यलबुर्गा
==नद्यः==
[[File:KoppalDistrictMap3000px-kn.png|thumb|'''कोप्पळमण्डल्स्य मानचित्रम्''']]
[[तुङ्गा]], [[भद्रा]] [[तुङ्गभद्रा]]
[[कर्णाटक]]स्य नूतनमण्डलेषु एतत् अन्यतमम् अस्ति । इतिहासेन सांस्कृतिककारणेन च प्रसिद्धम् अस्ति । कन्नडस्य कविराजमार्गे ’विदित महा कोपण नगर’ इति अस्य मण्डलस्य ख्यातिः । तुङ्गभद्रायाः तीरस्य अनेगोन्दिप्रदेशे रामायणस्य प्रमुखाः घटनाः समभवन् । वालिसुग्रिवयोः वासप्रदेशः [[किष्किधा]] अत्र एव अस्ति । [[विजयनगरसाम्राज्य]]काले गजाः (आने) अत्रैव पाल्यन्ते स्म । क्रि.श. १५६५ तमे वर्षे सम्भूते रक्कसतङ्गडगीयुद्धे([[ताळीकोटे]]युद्धे) विजयनगरस्य पतनानन्तरं हम्पी-अनेगोन्दीप्रदेशयोः वैभवः महम्मदीयैः योधैः नामावशेषितः । साम्राडशोकस्य शिलाशासनपत्राणि, शिलायुगकालीनाः जनवासगुहाः च अत्र सन्ति । विजयनगरसाम्राज्यस्य प्रथमराजधानी अनेगोन्दी, फ्रेञ्चसहाय्येन टिप्पुनिर्मितं दुर्गं, हिन्दूमुसल्मानयोः भावैक्यस्य द्योतकं मर्दानदर्गा, किन्नाळकला, इत्यादिविषयाः कोप्पलस्य गरिमां वर्धयन्ति ।
==दर्शानीयानि स्थानानि==
[[File:Itagi Mahadeva temple.JPG|thumb|'''इटगि महादेवमन्दिरम्''']]
१)[[कोप्पळ]]नगरम् (०८५३९)
महाभारतसमये पाण्डवेषु अतिशूरः [[अर्जुनः]] तपः कर्तुम् अत्र आगतवान् । अत्रैव इन्द्रकीलपर्वते तपः कृत्वा परमेश्वरेण साकं युद्धं कृतवान् । अन्ते शरणागतः पाशुपतास्त्रं प्राप्तवान् । पर्वतप्रदेशं मळेमल्लेश्वरः इति कथयन्ति । अस्य ‘पाण्डववठार’ इति नामधेयम् अपि अस्ति ।
Line २२ ⟶ २५:
कल्लिनाथशास्त्री, पुराणिकचेन्नकविः, गविमठस्य श्रीमरिशान्तवीरस्वामी, सिद्धय्य पुराणिकः, अन्नदानय्य पुराणिकः, श्री बसवराज रायरेड्डि इत्यादयः अत्र सञ्जाताः प्रसिद्धाः जनाः ।
 
{{कर्णाटकस्य मण्डलाःमण्डलानि}}
 
[[वर्गः:कर्णाटकस्य मण्डलानि|कोप्पळमण्डलम्]]
 
 
{{stub}}
"https://sa.wikipedia.org/wiki/कोप्पळमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्