"चिक्कबळ्ळापुरमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[File:Karnataka-districts-Chikballapur.png|thumb|''' कर्णाटके चिक्कबल्लापुरमण्डलम्''']]
'''चिक्कबल्लापुर'''मण्डलं [[कर्णाटक]]राज्ये स्थितं किञ्चन मण्डलम् । नूतनतया निर्मितेषु मण्डलेषु इदम् अन्यतमम् अस्ति । पूर्वमेतत् कोलारमण्डलस्य उपमण्डलम् आसीत् । क्रि.श. २००८ तमे वर्षे कोलारमण्डलस्य प्रशासनकेन्द्रमासीत् । एतस्य पूर्वतनं नाम चिन्नबळ्ळापुरम् इति आसीत् । अस्य मण्डलकेन्द्रं बेङ्गलूरुतः ५६ कि.मी दूरे वर्तते । राष्ट्रियमहामार्गः-७ सञ्चारार्थं सुकरः अस्ति । २० कि.मी. दूरे एव अन्ताराष्ट्रीयं विमाननिस्थानम् अस्ति ।
==विस्तीर्णता==
Line ३३ ⟶ ३४:
==प्रसिद्धाः व्यक्तयः==
[[सर्. एम्. विश्वेश्वरय्यः]] प्रसिद्धः तन्त्रज्ञः अस्य मण्डलस्य मुद्देनहळ्ळीसञ्जातः एव ।
{{कर्णाटकस्य मण्डलानि}}
 
[[वर्गः:नगराणि|चिक्कबळ्ळापुरमण्डलम्]]
Line ३८ ⟶ ४०:
[[वर्गः:भारतस्य नगराणि|चिक्कबळ्ळापुरमण्डलम्]]
 
[[en:Chikkaballapur district]]
 
{{stub}}
"https://sa.wikipedia.org/wiki/चिक्कबळ्ळापुरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्