"रामनगरमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Karnataka-districts-Ramanagara.png|thumb|'''कर्णाटके रामनगरमण्डलम्''']]
रामनगरमण्डलं [[कर्णाटक]]राज्ये विद्यमानं किञ्चन मण्डलम् | कर्णाटकराज्ये रामनगरमण्डलं नूतनतया निर्मितं मण्डलम् अस्ति । इतः पूर्वम् एतत् [[बेङ्गलूरुग्रामान्तरमण्डल]]स्य एव भागः आसीत् । क्रि.श.२००७ तमे वर्षे पृथक् मण्डलत्वम् आप्नोत् । रामनगरं तु चीनांशुक(कौशेय)नगरम् (रेश्मेपट्टण) इत्येव प्रसिद्धम् । अत्रत्यं बिडदि औद्यमिककेन्द्रम् अस्ति अत्र सर्वप्रकारैः यन्त्रागारैः औद्योगिकक्रान्तिः सञ्जाता ।
==विस्तीर्णता==
५३५५६च.कि.मी |
Line २४ ⟶ २५:
विधानसौधस्य निर्माता [[केङ्गल् हनूमन्तय्यः]], कर्णाटकीयः सर्वप्रथमः प्रधानमन्त्री [[एच्.डि.देवेगौडा]], कर्णाटकस्य भूतपूर्वमुख्यमन्त्री [[एच्.डि.कुमारस्वामी]] च अस्य रामनगरमण्डलस्य एव प्रजाः ।
 
{{कर्णाटकस्य मण्डलानि}}
 
 
[[वर्गः:कर्णाटकस्य मण्डलानि|रामनगरमण्डलम्]]
[[en:Ramanagara]]
"https://sa.wikipedia.org/wiki/रामनगरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्