"दत्तात्रेयः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[चित्रम्:Ravi Varma-Dattatreya.jpg|250px|thumb|right|भगवान् दत्तात्रेयः]]
दत्तात्रेयः भारतीयसनातनधर्मीयैः त्रिमूर्तिनां ब्रह्माविष्णुमहेश्वराणाम् अवतारः भगवान् इति परिगणितः । दत्त इति पदस्य अर्थः अनुग्रहीतम् इति । स्वयम् आत्मानं त्रिमूर्तयः अत्र्यनसूयादम्पतीभ्यां दत्तवन्तः । एषः अत्रेः पुत्रः अतः आत्रेयः इति नाम अपि अस्ति । अतः त्रिमूर्तिभिः दत्तः अत्रेः पुत्रः इति भावेन दत्तात्रेयः इति ख्यातः । एतस्य विषये अधिकं ज्ञातुं '''गुरुचरित्रम् ''' इति ग्रन्थः पठनीयः । ईश्वरीयशक्तित्रयस्य साकारमूर्तिः दत्तात्रेयः । अतः अस्य आराधनेन अपरिमितं फलम् अचिरेण लभते । भगवान् दत्तात्रेयः आजन्म ब्रहमचारी, सर्वव्यापी, सङ्कटे पतितं भजकं क्षिप्रं विमोचयति ।
==जन्म ख्यातिः च==
दत्तात्रेयस्य जन्म [[महाराष्ट्रराज्यम्|महाराष्ट्रराज्यस्य]] माहुर् इति ग्रामे अभवत् । सह्याद्रिश्रेण्यां समचरत् इति भक्तानां विश्वासः । एषुचित् दिनेषु गणपतिसच्चिदानन्दस्वामिनः दत्तात्रेयविषये प्रचारं प्रसारं च कुर्वन् अस्ति । ७०सङ्ख्याधिकानि दत्तात्रेयमन्दिराणि अनेन निर्मितानि । [[चिक्कमगळूरुमण्डलम्|चिक्कमगळूरुमण्डलस्य]] [[चन्द्रदोणपर्वतः|चन्द्रदोणपर्वतस्य]] प्रदेशे प्राचीनः दत्तात्रेयदेवालयः अस्ति । तत्र सू्फीसन्तः पूजां करोति स्म इति ज्ञायते । मैसूरुमहारजः दत्तत्रेयः इति कश्चित् ग्रन्थं रचितवान् । [[गुजरात्राज्यम्|गुजरात्राज्यस्य]] गिरिनार् इति पर्वतप्रदेशे प्राचीनं दत्तात्रेयमन्दिरम् अस्ति ।
[[चित्र:Gurudevdutt.jpg|250px|thumb|right|भगवानभगवान् दत्तात्रेयदत्तात्रेयः]]
 
==श्रीदत्तात्रेयस्य उपासनाविधिः==
ದತ್ತಾತ್ರೇಯನು ಹಿಂದೂಗಳಿಂದ ತ್ರಿಮೂರ್ತಿಗಳಾದ ಬ್ರಹ್ಮ, ವಿಷ್ಣು ಮತ್ತು ಮಹೇಶ್ವರರ ಅವತಾರನಾದ ದೇವರೆಂದು ಪರಿಗಣಿಸಲ್ಪಡುತ್ತಾನೆ. ದತ್ತ ಶಬ್ದದ ಅರ್ಥ "ಕೊಟ್ಟಿದ್ದು", ತ್ರಿಮೂರ್ತಿಗಳು ತಮ್ಮನ್ನು ತಾವೇ ಋಷಿ ದಂಪತಿಗಳಾದ ಅತ್ರಿ ಮತ್ತು ಅನಸೂಯೆಯರಿಗೆ ಪುತ್ರನ ರೂಪದಲ್ಲಿ ಅರ್ಪಿಸಿದ್ದರಿಂದ ದತ್ತನೆಂದು ಕರೆಯಲ್ಪಡುತ್ತಾನೆ. ಅವನು ಅತ್ರಿಯ ಪುತ್ರ, ಹಾಗಾಗಿ "ಆತ್ರೇಯ"ನೆಂಬ ಹೆಸರು.ದತ್ತಾತ್ರೆಯ ಬಗ್ಗೆ ತಿಳಿಯಲು ಗುರುಚರಿತ್ರೆ ಓದಿ. ದತ್ತತ್ರೆಯರು ಜನಿಸಿದ್ದು ಮಾಹುರ್ ಎಮ್ಬ ಗ್ರಾಮದಲ್ಲಿ ಜನಿಸಿದರು. ದತ್ತಾತ್ರೆಯರು ಸಹ್ಯಾದ್ರಿ ಪರ್ವತ ಶ್ರೇಣಿಯಲ್ಲಿ ಸಂಚರಿಸುತ್ತಾರೆಂದು ನಂಬಿಕೆ. ಇತ್ತಿಚಿನ ದಶಕಗಳಲ್ಲಿ ಮೈಸೂರಿನ ಶ್ರೀ ಗಣಪತಿ ಸಚ್ಚಿದಾನಂದ ಸ್ವಾಮೀಜಿಯವರು ದತ್ತಾತ್ರೇಯರ ತೀವ್ರ ಪ್ರಚಾರದಲ್ಲಿ ತೊಡಗಿದ್ದಾರೆ. ಇವರು ಎಪ್ಪತ್ತಕ್ಕೂ ಹೆಚ್ಚುದತ್ತಾತ್ರೆಯರ ದೇವಾಲಯಗಳನ್ನು ಕಟ್ಟಿಸಿದ್ದಾರೆ. ಬಾಬಾಬುಡನ್ ಗಿರಿಯಲ್ಲಿ ದತ್ತಾತ್ರೇಯರ ಪೂಜೆಯನ್ನು ಮುಸ್ಲಿಮ್ ಸೂಫಿ ಸಂತನೊರ್ವರು ಪೂಜಿಸುತ್ತಿದ್ದರೆಂದು ನಂಬಿಕೆ. ಇದರಿಂದಾಗಿ ಹಿಂದು ಮುಸ್ಲಿಂ ಬಾಂದವ್ಯ ಕ್ಷೇಣಿಸಿದೆ. ಮೈಸೂರಿನ ಮಹಾರಾಜರಾದ ಶ್ರೀ ಜಯಚಾಮರಾಜೇಂದ್ರ ಒಡೆಯಾರ್ರವರು "ದತ್ತಾತ್ರೆಯ" ಎಂಬ ಗ್ರಂಥವನ್ನು ರಚಿಸಿದ್ದಾರೆ. ಗುಜರಾತ್ ನ ಗಿರಿನಾರ್ ಪರ್ವತದ ಮೇಲೆ ಪ್ರಾಚೀನ ದತ್ತ ಮಂದಿರವು ಇದೆ.
 
 
 
भगवान शंकर का साक्षात रूप महाराज '''दत्तात्रेय''' में मिलता है,और तीनो ईश्वरीय शक्तियों से समाहित महाराज दत्तात्रेय की आराधना बहुत ही सफ़ल और जल्दी से फ़ल देने वाली है,महाराज दत्तात्रेय आजन्म ब्रह्मचारी,अवधूत,और दिगम्बर रहे थे,वे सर्वव्यापी है,और किसी प्रकार के संकट में बहुत जल्दी से भक्त की सुध लेने वाले है,अगर मानसिक,या कर्म से या वाणी से महाराज दत्तात्रेय की उपासना की जाये तो भक्त किसी भी कठिनाई से बहुत जल्दी दूर हो जाते है.
 
[[चित्र:Gurudevdutt.jpg|250px|thumb|right|भगवान दत्तात्रेय]]
 
==श्रीदत्तात्रेयस्य उपासनाविधिः==
श्री दत्तात्रेय जी की प्रतिमा,चित्र या यंत्र को लाकर लाल कपडे पर स्थापित करने के बाद चन्दन लगाकर,फ़ूल चढाकर,धूप की धूनी देकर,नैवेद्य चढाकर दीपक से आरती उतारकर पूजा की जाती है,पूजा के समय में उनके लिये पहले स्तोत्र को ध्यान से पढा जाता है,फ़िर मन्त्र का जाप किया आता है,उनकी उपासना तुरत प्रभावी हो जाती है,और शीघ्र ही साधक को उनकी उपस्थिति का आभास होने लगता है,साधकों को उनकी उपस्थिति का आभास सुगन्ध के द्वारा,दिव्य प्रकाश के द्वारा,या साक्षात उनके दर्शन से होता है,साधना के समय अचानक स्फ़ूर्ति आना भी उनकी उपस्थिति का आभास देती है,भगवान दत्तात्रेय बडे दयालो और आशुतोष है,वे कहीं भी कभी भी किसी भी भक्त को उनको पुकारने पर सहायता के लिये अपनी शक्ति को भेजते है. पूजा करने के आरम्भ में भगवान श्री दत्तात्रेय के लिय आवाहन किया जाता है,एक साफ़ बर्तन में पानी लेकर पास में रखना चाहिये,बायें हाथ में एक फ़ूल और चावल के दाने लेकर इस प्रकार से विनियोग करना चाहिये- "ऊँ अस्य श्री दत्तात्रेय स्तोत्र मंत्रस्य भगवान नारद ऋषि: अनुष्टुप छन्द:,श्री दत्त परमात्मा देवता:, श्री दत्त प्रीत्यर्थे जपे विनोयोग:",इतना कहकर दाहिने हाथ से फ़ूल और चावल लेकर भगवान दत्तात्रेय की प्रतिमा,चित्र या यंत्र पर सिर को झुकाकर चढाने चाहिये,फ़ूल और चावल को चढाने के बाद हाथों को पानी से साफ़ कर लेना चाहिये,और दोनों हाथों को जोडकर प्रणाम मुद्रा में उनके लिये जप स्तुति को करना चाहिये,जप स्तुति इस प्रकार से है:-"जटाधरं पाण्डुरंगं शूलहस्तं कृपानिधिम। सर्व रोग हरं देव,दत्तात्रेयमहं भज॥"
 
"https://sa.wikipedia.org/wiki/दत्तात्रेयः" इत्यस्माद् प्रतिप्राप्तम्