"दत्तात्रेयः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ३:
==जन्म ख्यातिः च==
दत्तात्रेयस्य जन्म [[महाराष्ट्रराज्यम्|महाराष्ट्रराज्यस्य]] माहुर् इति ग्रामे अभवत् । सह्याद्रिश्रेण्यां समचरत् इति भक्तानां विश्वासः । एषुचित् दिनेषु गणपतिसच्चिदानन्दस्वामिनः दत्तात्रेयविषये प्रचारं प्रसारं च कुर्वन् अस्ति । ७०सङ्ख्याधिकानि दत्तात्रेयमन्दिराणि अनेन निर्मितानि । [[चिक्कमगळूरुमण्डलम्|चिक्कमगळूरुमण्डलस्य]] [[चन्द्रदोणपर्वतः|चन्द्रदोणपर्वतस्य]] प्रदेशे प्राचीनः दत्तात्रेयदेवालयः अस्ति । तत्र सू्फीसन्तः पूजां करोति स्म इति ज्ञायते । मैसूरुमहारजः दत्तत्रेयः इति कश्चित् ग्रन्थं रचितवान् । [[गुजरात्राज्यम्|गुजरात्राज्यस्य]] गिरिनार् इति पर्वतप्रदेशे प्राचीनं दत्तात्रेयमन्दिरम् अस्ति ।
 
[[चित्रचित्रम्:Gurudevdutt.jpg|250px|thumb|right|भगवान् दत्तात्रेयः]]
 
==श्रीदत्तात्रेयस्य उपासनाविधिः==
"https://sa.wikipedia.org/wiki/दत्तात्रेयः" इत्यस्माद् प्रतिप्राप्तम्